समाचारं
समाचारं
गृह> उद्योगसमाचारः> चीनदेशे कुक् एप्पल् च : विपण्यप्रतिस्पर्धायाः पृष्ठतः बहुविधाः विचाराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशस्य विपण्यं एप्पल्-संस्थायाः कृते अतीव आकर्षकम् अस्ति । विशालः उपभोक्तृ-आधारः, वर्धमानः क्रय-शक्तिः च एप्पल्-संस्थायाः वैश्विक-रणनीत्याः महत्त्वपूर्णं भागं करोति । परन्तु स्पर्धा अपि अत्यन्तं तीव्रा अस्ति, अन्येषां प्रौद्योगिकीब्राण्ड्-उत्थानेन एप्पल्-उपरि पर्याप्तं दबावः उत्पन्नः अस्ति ।
तस्मिन् एव काले चीनदेशे अमेरिकनबास्केटबॉलसंस्कृतेः प्रसारेन एप्पल्-कम्पन्योः विपण्यरणनीतिः अपि किञ्चित्पर्यन्तं प्रभाविता अस्ति । बास्केटबॉल-तारकाणां प्रभावः, तत्सम्बद्धानां उत्पादानाम् प्रचारः च एप्पल्-संस्थायाः कृते अद्वितीयं विपणनवातावरणं निर्मितवान् ।
ज्ञातव्यं यत् यद्यपि चीनीयविपण्ये एप्पल्-संस्थायाः केचन परिणामाः प्राप्ताः तथापि विपण्यभागस्य स्पर्धा कदापि न स्थगितवती । तथा च एतत् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति।
विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां विकासेन एप्पल्-उत्पादानाम् सीमापारविक्रयणं सुलभं जातम् । उपभोक्तारः स्वस्य व्यक्तिगत-आवश्यकतानां पूर्तये विदेशेभ्यः एप्पल्-उत्पादाः अधिकसुलभतया प्राप्तुं शक्नुवन्ति । एतेन न केवलं क्रयणस्य समयः स्थानान्तरं च लघु भवति, अपितु उपभोक्तृणां क्रयणनिर्णयेषु किञ्चित्पर्यन्तं प्रभावः भवति ।
परन्तु विदेशेषु द्रुतगत्या द्वारे द्वारे सेवा अपि केचन आव्हानाः आनयति । यथा, सीमापार-रसदस्य व्यय-समय-नियन्त्रणं, शुल्क-कर-विषयेषु, विक्रय-उत्तर-सेवानां जटिलता च इत्यादीनां । एप्पल्-संस्थायाः कृते अस्याः सेवायाः लाभं गृहीत्वा एतासां समस्यानां सम्यक् समाधानं कथं करणीयम् इति चीनीयविपण्ये प्रतिस्पर्धां स्थापयितुं कुञ्जी अस्ति ।
तदतिरिक्तं आपूर्तिशृङ्खलायाः दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां अपि एप्पल्-कम्पन्योः उत्पादनवितरणसम्बद्धेषु प्रभावः अभवत् कुशलाः द्रुतवितरणसेवाः उत्पादानाम् प्रसारणं शीघ्रं कर्तुं तथा च सूचीव्ययस्य न्यूनीकरणे सहायकाः भवन्ति, परन्तु तेषु एप्पल् इत्यनेन उत्पादस्य गुणवत्तां आपूर्तिस्थिरतां च सुनिश्चित्य आपूर्तिशृङ्खलायाः अधिकसावधानीपूर्वकं प्रबन्धनस्य आवश्यकता अपि भवति
विपणनस्य दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः एप्पल् इत्यस्मै नवीनतायाः अधिकं स्थानं प्रदास्यन्ति । यथा, वयं द्रुतवितरणसाझेदारैः सह संयुक्तप्रचारं प्रारभ्य अथवा विशिष्टक्षेत्रेषु द्रुतवितरणार्थं प्राधान्यनीतीः प्रदातुं एप्पल्-उत्पादानाम् क्रयणार्थं अधिकान् उपभोक्तृन् आकर्षयितुं शक्नुमः।
सामान्यतया विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः चीनदेशे एप्पल् इन्टेलिजेन्सस्य प्रचारार्थं कुक् इत्यस्य महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म, परन्तु एतेन आव्हानानां अवसरानां च श्रृङ्खला अपि आगताः एप्पल्-संस्थायाः परिस्थितेः आकलनं करणीयम्, अस्याः सेवायाः लाभस्य पूर्णं उपयोगः करणीयः, तया आनयमाणानां समस्यानां सक्रियरूपेण निवारणं करणीयम्, यत् चीनीयविपण्ये निरन्तरविकासः सफलता च प्राप्तुं शक्नोति