सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> Apple: चीनदेशे विदेशेषु एक्स्प्रेस् वितरणस्य प्रदर्शनस्य च मध्ये टकरावः

एप्पल् : चीनदेशे विदेशेषु एक्स्प्रेस् वितरणस्य प्रदर्शनस्य च मध्ये टकरावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा उपयोक्तृ-अनुभवं सुधारयितुम् एप्पल्-संस्थायाः महत्त्वपूर्णेषु उपायासु अन्यतमम् अस्ति । कुशलरसदव्यवस्थायाः वितरणस्य च माध्यमेन एप्पल्-उत्पादाः उपभोक्तृभ्यः शीघ्रं अधिकसुलभतया च वितरितुं शक्यन्ते । अनेन अन्तर्राष्ट्रीयविपण्ये विशेषतः यूरोपे अमेरिकादेशे च तस्य प्रतिस्पर्धायाः क्षमता किञ्चित्पर्यन्तं वर्धिता अस्ति । परन्तु चीनीयविपण्ये स्थितिः भिन्ना अस्ति ।

चीनप्रदेशस्य कार्यप्रदर्शने अपेक्षितापेक्षया अधिकं न्यूनता अभवत्, अस्य बहवः कारणानि सन्ति । सर्वप्रथमं चीनदेशस्य स्थानीयमोबाइलफोनब्राण्ड्-उत्थानेन एप्पल्-सङ्घस्य कृते महत् प्रतिस्पर्धायाः दबावः आगतवान् । हुवावे, शाओमी इत्यादयः ब्राण्ड्-संस्थाः अभिनव-लाभ-प्रभावी-उत्पादानाम् आरम्भं निरन्तरं कुर्वन्ति, येन बहवः उपभोक्तारः आकर्षयन्ति ।

द्वितीयं, उपभोक्तृमागधायां परिवर्तनम् अपि महत्त्वपूर्णं कारकम् अस्ति । यथा यथा चीनीयग्राहकानाम् स्मार्टफोनस्य माङ्गल्यं क्रमेण संतृप्तं भवति तथा तथा एप्पल्-उत्पादस्य उन्नयनस्य माङ्गल्यं पूर्ववत् प्रबलं नास्ति ।

अपि च, एप्पल्-संस्थायाः उत्पाद-रणनीतिः चीनीय-विपण्ये उपभोक्तृ-आवश्यकतानां पूर्णतया पूर्तिं न कर्तुं शक्नोति । यथा, कतिपयानां उत्पादानाम् कार्याणि, डिजाइनाः च चीनीयग्राहकानाम् प्राधान्यानि पूर्णतया न पूरयन्ति ।

वित्तीयलेखादृष्ट्या चीनस्य कार्यप्रदर्शने न्यूनतायाः एप्पल्-कम्पन्योः कुलराजस्वस्य उपरि निश्चितः प्रभावः अभवत् । वित्तीयविवरणेषु स्थापिताः दत्तांशाः सहजतया एतां समस्यां प्रतिबिम्बयन्ति ।

एतदपि एप्पल्-कम्पन्योः मुख्याधिकारी दीर्घकालीनसंभावनासु विश्वासं प्रकटितवान् । एतस्य कारणं एप्पल्-संस्थायाः प्रबल-अनुसन्धान-विकास-बलस्य, ब्राण्ड्-प्रभावस्य च कारणेन भवितुम् अर्हति । एप्पल् निरन्तरं नवीनप्रौद्योगिकीनां उत्पादनानां च विकासे बहुसंसाधनानाम् निवेशं कुर्वन् अस्ति ।

भविष्ये एप्पल्-संस्थायाः चीनीय-विपण्ये परिवर्तनस्य विषये अधिकं ध्यानं दातुं, उत्पाद-रणनीतिषु, विपणन-विधिषु च समायोजनस्य आवश्यकता वर्तते । स्थानीयसाझेदारैः सह सहकार्यं सुदृढं कुर्वन्तु तथा च चीनीयविपण्ये प्रतिस्पर्धां वर्धयितुं चीनीयग्राहकानाम् आवश्यकतानां गहनतया अवगतिः प्राप्तुं शक्नुवन्ति।

वैश्विकस्तरस्य विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां विकासप्रवृत्तिः अद्यापि ध्यानस्य योग्या अस्ति। ई-वाणिज्य-उद्योगस्य प्रबलविकासेन कुशलाः द्रुतवितरणसेवाः निगमप्रतिस्पर्धायाः महत्त्वपूर्णः भागः अभवन् । अन्येषां प्रौद्योगिकीकम्पनीनां कृते ते एप्पल् इत्यस्य अनुभवात् अपि शिक्षितुं शक्नुवन्ति, स्वस्य रसदवितरणविपणनरणनीतयः अनुकूलितुं च शक्नुवन्ति ।

संक्षेपेण, यदा एप्पल् चीनदेशे क्षीणप्रदर्शनस्य आव्हानस्य सामनां करोति तदा तस्य स्वकीयाः रणनीत्याः कार्याणि च व्यापकरूपेण समीक्षां कर्तुं आवश्यकं भवति, तत्सहकालं दीर्घकालीनस्थायिविकासं प्राप्तुं विदेशेषु एक्स्प्रेस्-वितरणस्य इत्यादीनां सेवालाभानां पूर्णतया उपयोगः करणीयः अस्ति