समाचारं
समाचारं
Home> Industry News> चीनस्य केन्द्रीयबैङ्कस्य द्वितीयार्धकार्यसम्मेलनस्य उदयमानानाम् आर्थिकघटनानां च परस्परं संयोजनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्याः सभायाः मार्गदर्शनं शी जिनपिङ्ग-विचारेन नूतनयुगस्य कृते चीनीय-लक्षणैः सह समाजवादेन कृतम्, २० तमे सीपीसी-केन्द्रीय-समितेः तृतीय-पूर्ण-सत्रस्य भावनां सम्यक् कार्यान्वितम्, तथा च दल-केन्द्रीय-समितेः, राज्य-परिषदः च निर्णयाः व्यवस्थाः च पूर्णतया कार्यान्विताः | आर्थिकवित्तीयकार्यविषये। सत्रे २०२४ तः कार्यस्य सारांशः कृतः, वर्तमानस्य आर्थिकवित्तीयस्थितेः गहनविश्लेषणं कृतम्, कार्यस्य अग्रिमपदस्य विस्तृतव्यवस्था च कृता
परन्तु यदा वयं व्यापक-आर्थिक-क्षेत्रे अस्माकं दृष्टिकोणस्य विस्तारं कुर्मः तदा वयं पश्यामः यत् केचन असम्बद्धाः प्रतीयमानाः उदयमानाः घटनाः वस्तुतः केन्द्रीय-बैङ्कस्य कार्येण सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति |. यथा, सीमापारं ई-वाणिज्य-उद्योगः अन्तिमेषु वर्षेषु तीव्रगत्या विकसितः अस्ति ।
सीमापारं ई-वाणिज्यस्य उदयेन विदेशेषु उत्पादानाम् आन्तरिकग्राहकानाम् क्षितिजेषु प्रवेशः सुलभः अभवत् । उपभोक्तारः विश्वस्य सर्वेभ्यः वस्तूनि सहजतया ऑनलाइन-रूपेण क्रेतुं शक्नुवन्ति, एतत् च कुशल-रसद-वितरण-प्रणाल्याः अविभाज्यम् अस्ति । विदेशेषु द्रुतगतिना द्वारे द्वारे सेवा अस्य प्रमुखः भागः अस्ति ।
यदा वयं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवायां गहनतया गच्छामः तदा वयं पश्यामः यत् एतत् केवलं वस्तुनां सरलं परिवहनं न भवति, अपितु जटिलसम्बद्धानां समस्यानां च श्रृङ्खलां अपि अन्तर्भवति।
सर्वप्रथमं रसदव्ययस्य दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणस्य राष्ट्रियसीमाः पारयितुं आवश्यकता वर्तते तथा च विभिन्नदेशानां परिवहननियमाः शुल्कनीतयः च समाविष्टाः सन्ति। एतेन निःसंदेहं रसदस्य जटिलता, व्ययः च वर्धते । उपभोक्तृणां कृते तेषां कृते अधिकं शिपिङ्गव्ययस्य सामना कर्तुं शक्यते, विशेषतः केषाञ्चन बृहत्तराणां वा गुरुतराणां वा वस्तूनाम् कृते । व्यापारिणां कृते सेवागुणवत्तां सुनिश्चित्य रसदव्ययस्य नियन्त्रणं कथं करणीयम् इति तात्कालिकसमस्या यस्याः समाधानं करणीयम् ।
द्वितीयं, परिवहनस्य समयसापेक्षतायाः दृष्ट्या विदेशेषु द्रुतवितरणसेवासु बहवः आव्हानाः सन्ति । सीमाशुल्कनिष्कासनादिप्रक्रियाणां माध्यमेन गन्तुं आवश्यकतायाः कारणात् परिवहनसमयस्य सम्यक् अनुमानं प्रायः कठिनं भवति । एतेन उपभोक्तृणां क्रयण-अनुभवः प्रभावितः भवितुम् अर्हति येषां उत्पादानाम् उच्च-समय-आवश्यकता वर्तते, यथा ताजाः भोजनः, फैशन-वस्त्रम् इत्यादयः ।
अपि च, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु मालस्य गुणवत्ता, विक्रयोत्तरसेवा च महत्त्वपूर्णाः विषयाः सन्ति । यतः उपभोक्तारः क्रयणपूर्वं प्रत्यक्षतया उत्पादेन सह सम्पर्कं कर्तुं न शक्नुवन्ति, अतः एतादृशाः प्रकरणाः भवितुम् अर्हन्ति यत्र उत्पादः वर्णनेन सह न मेलति । एकदा गुणवत्तासमस्याः भवन्ति तदा विक्रयोत्तरसेवा तुल्यकालिकरूपेण कठिना भवति, यत्र सीमापारसञ्चारः, पुनरागमन-विनिमय-प्रक्रिया च इत्यादीनि जटिल-लिङ्कानि सन्ति
तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि आँकडासुरक्षायाः गोपनीयतासंरक्षणस्य च विषयाः सन्ति । द्रुतपरिवहनप्रक्रियायाः कालखण्डे उपयोक्तृदत्तांशस्य बृहत् परिमाणं उत्पद्यते, यथा प्राप्तकर्तासूचना, क्रीतउत्पादविवरणम् इत्यादयः । अस्य दत्तांशस्य सुरक्षां कथं सुनिश्चितं कर्तव्यं, दत्तांशस्य लीकेजं दुरुपयोगं च कथं निवारयितुं शक्यते इति विषयः यस्य अवहेलना कर्तुं न शक्यते ।
यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु बहवः समस्याः सन्ति तथापि आर्थिकविकासाय नूतनावकाशान् अपि आनयति ।
एकतः अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति । एतेन अधिकाधिकलघुमध्यम-उद्यमानां वैश्विकव्यापारे भागं ग्रहीतुं अवसरः प्राप्यते, विपण्यव्याप्तिः विस्तारिता भवति, आर्थिकवृद्धिः च प्रवर्धते
अपरपक्षे विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः अपि रसदप्रौद्योगिक्यां नवीनता, गोदामसुविधानिर्माणम् इत्यादीनां सम्बन्धित-उद्योगानाम् विकासः कृतः तस्मिन् एव काले कूरियर-गोदाम-प्रबन्धकात् आरभ्य रसद-प्रबन्धक-पर्यन्तं बहुसंख्याकाः कार्य-अवकाशाः अपि सृज्यन्ते ।
वर्षस्य उत्तरार्धे चीनस्य जनबैङ्कस्य कार्यसम्मेलनं प्रति प्रत्यागत्य वयं द्रष्टुं शक्नुमः यत् केन्द्रीयबैङ्कस्य निर्णयनिर्माणं परिनियोजनं च विदेशेषु द्रुतवितरणं सहितं उदयमानानाम् आर्थिकघटनानां विकासस्य नियमने मार्गदर्शने च महत्त्वपूर्णां भूमिकां निर्वहति द्वारसेवाः ।
मौद्रिकनीतेः नियमनस्य माध्यमेन केन्द्रीयबैङ्कः विपण्यतरलतां पूंजीव्ययञ्च प्रभावितुं शक्नोति, तस्मात् रसदकम्पनीनां कृते अधिकं अनुकूलं वित्तपोषणवातावरणं प्रदातुं शक्नोति, तेषां विकासं नवीनतां च प्रवर्धयति तस्मिन् एव काले केन्द्रीयबैङ्कस्य वित्तीयजोखिमानां पर्यवेक्षणं निवारणं च विदेशेषु द्रुतवितरणसेवाभिः सह सम्बद्धानां वित्तीयव्यापाराणां स्थिरसञ्चालनं सुनिश्चितं कर्तुं शक्नोति।
तदतिरिक्तं वित्तीयप्रौद्योगिक्याः विकासाय केन्द्रीयबैङ्कानां अपि महत्त्वपूर्णा भूमिका अस्ति । वित्तीयप्रौद्योगिक्याः अनुप्रयोगेन विदेशेषु द्रुतवितरणसेवासु भुगतानस्य निपटनस्य च दक्षतायां सुधारः, लेनदेनव्ययस्य न्यूनीकरणं, उपयोक्तृअनुभवं च सुधारयितुम् शक्यते
संक्षेपेण, उदयमानस्य आर्थिकघटनायाः प्रतिनिधित्वेन विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा वर्षस्य उत्तरार्धे चीनस्य जनबैङ्कस्य कार्येण सह निकटतया सम्बद्धा अस्ति केन्द्रीयबैङ्कस्य मार्गदर्शनेन नियमनेन च अस्माकं विश्वासः अस्ति यत् एषा सेवा निरन्तरं सुधारं विकासं च करिष्यति, आर्थिकवृद्धौ जनानां जीवने च अधिकानि सुविधानि अवसरानि च आनयिष्यति।