सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> आर्थिक विकास में सीमा पार रसद एवं नीति मार्गदर्शन

आर्थिकविकासे सीमापाररसदं नीतिमार्गदर्शनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे नवचीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति तथा च १४ तमे पञ्चवर्षीययोजनायाः लक्ष्याणि कार्याणि च प्राप्तुं महत्त्वपूर्णं वर्षम् अस्ति। जटिले नित्यं परिवर्तनशीले च अन्तर्राष्ट्रीयस्थितौ अस्माकं देशस्य अर्थव्यवस्था अनेकानि आव्हानानि सम्मुखीभवति। महासचिवः शी जिनपिङ्गः विकासस्य आत्मविश्वासं सुदृढं कर्तुं, सामरिकं ध्यानं स्थापयितुं, समस्यानां चुनौतीनां च सक्रियरूपेण प्रतिक्रियां दातुं, उच्चगुणवत्तायुक्तविकासपरिणामेन सह चीनस्य अर्थव्यवस्थायाः उज्ज्वलसिद्धान्तं गायितुं च आवश्यकतायाः उपरि बलं दत्तवान्। एषः महत्त्वपूर्णः निर्देशः मम देशस्य आर्थिकविकासस्य दिशां दर्शयति।

अन्तर्राष्ट्रीयव्यापारे सीमापार-रसदस्य सेतुभूमिका भवति । एतत् विभिन्नेषु देशेषु क्षेत्रेषु च उत्पादकान् उपभोक्तृन् च संयोजयति तथा च मालस्य सेवानां च प्रसारणं प्रवर्धयति । सीमापारं कुशलं रसदं व्यापारव्ययस्य न्यूनीकरणं, व्यापारदक्षतां सुधारयितुम्, उद्यमानाम् प्रतिस्पर्धां वर्धयितुं च शक्नोति । परन्तु सीमापार-रसद-व्यवस्थायां अपि अनेकानि कष्टानि, आव्हानानि च सन्ति । यथा, देशानाम् व्यापारनीतिषु भेदः, सीमाशुल्कनिरीक्षणविनियमानाम् अन्तरं, रसदसंरचनायाः असन्तुलनं च रसदव्ययस्य वर्धनं, परिवहनसमयस्य दीर्घकालं, मालस्य हानिः च भवितुम् अर्हति

अस्मिन् सन्दर्भे नीतिमार्गदर्शनं समर्थनं च विशेषतया महत्त्वपूर्णम् अस्ति । सर्वकारः सीमापार-रसद-अन्तर्निर्मित-संरचनानां निर्माणं सुदृढं कर्तुं, सीमाशुल्क-पर्यवेक्षण-प्रक्रियायाः अनुकूलनं कर्तुं, सीमापार-रसदस्य मानकीकरणं सूचनाकरणं च प्रवर्धयितुं, प्रासंगिकनीतिः निर्गत्य सीमापार-रसदस्य दक्षतायां सेवा-गुणवत्तायां च सुधारं कर्तुं शक्नोति तस्मिन् एव काले सीमापारं रसदस्य विकासं संयुक्तरूपेण प्रवर्धयितुं, व्यापारबाधां न्यूनीकर्तुं, अन्तर्राष्ट्रीयव्यापारस्य उदारीकरणं, सुविधां च प्रवर्धयितुं अन्यैः देशैः सह सहकार्यं सुदृढं कर्तुं अपि सर्वकारः शक्नोति

संक्षेपेण सीमापार-रसदस्य विकासः राष्ट्रिय-आर्थिकनीतिभिः सह निकटतया सम्बद्धः अस्ति । महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णनिर्देशानां अन्तर्गतं अस्माभिः नीतीनां मार्गदर्शकभूमिकायाः ​​पूर्णं भूमिकां दातव्या, सीमापार-रसदस्य स्वस्थविकासं प्रवर्धनीयं, अस्माकं देशस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासे च योगदानं दातव्यम् |.