समाचारं
समाचारं
Home> उद्योगसमाचार> आर्थिकदृष्ट्या विशेषपरिवहनघटनानि वित्तीयदत्तांशस्य अन्वेषणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं रेन् जेपिङ्गस्य व्याख्यायाः विषये वदामः । जूनमासस्य राजकोषीयदत्तांशेषु अकरराजस्वस्य उच्चवृद्धिः अर्थव्यवस्थायां काश्चन गहनसमस्याः प्रतिबिम्बयति। अस्य अर्थः कतिपयेषु क्षेत्रेषु सर्वकारस्य राजस्वसंरचनायाः परिवर्तनं, अथवा विशिष्टानां आर्थिकक्रियाकलापानाम् क्रियाकलापस्य समायोजनं वा भवितुम् अर्हति । एषः परिवर्तनः केवलं संख्यात्मकः उतार-चढावः एव नास्ति, अपितु आर्थिकविकासस्य दिशि परिवर्तनस्य सूचकः अपि भवितुम् अर्हति ।
परन्तु यदा वयं परिवहनक्षेत्रे विशेषतः आर्थिकक्रियाकलापैः सह निकटसम्बद्धं मालवाहनक्षेत्रं प्रति ध्यानं प्रेषयामः तदा वयं काश्चन रोचकाः घटनाः अपि प्राप्नुमः मालवाहनस्य मागः, परिमाणं च प्रायः अर्थव्यवस्थायाः समृद्ध्या सह निकटतया सम्बद्धं भवति । आर्थिकसमृद्धेः कालखण्डेषु कम्पनयः उत्पादनक्षेत्रे सक्रियताम् अवाप्नुवन्ति, मालवस्तु च बहुधा प्रचलति, अतः मालवाहनस्य माङ्गलिका महती वर्धते । तद्विपरीतम् आर्थिकमन्दतायाः समये तदनुसारं मालवाहनस्य मात्रा न्यूनीभवितुं शक्नोति ।
अधिकं गभीरं चिन्तयित्वा मालवाहनविधेः चयनं अर्थव्यवस्थायाः लक्षणं अपि प्रतिबिम्बयितुं शक्नोति । यथा, केषाञ्चन उच्चमूल्यानां, कालसंवेदनशीलानाम् वस्तूनाम् परिवहने विमानमालवाहनस्य महत्त्वपूर्णा भूमिका भवति । यतो हि एतादृशस्य मालस्य अत्यन्तं उच्चपरिवहनवेगः, सुरक्षा च आवश्यकी भवति, विमानयानेन एताः आवश्यकताः पूर्तयितुं शक्यन्ते । एतेन यत् प्रतिबिम्बितं तत् अर्थव्यवस्थायां उच्चस्तरीय-उद्योगानाम् विकासः, तस्य कुशल-रसद-विषये निर्भरता च ।
व्ययदृष्ट्या वायुमार्गेण मालवाहनस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति । एतेन निर्धारितं भवति यत् ते एव उत्पादाः उच्चवृद्धमूल्यं, बृहत्लाभमार्जिनं च धारयिष्यन्ति, ते एव एतत् परिवहनविधिं चिन्वन्ति । अतः विमानपरिवहनमालस्य क्रियाकलापस्तरः अपि परोक्षरूपेण कस्यचित् क्षेत्रस्य अथवा उद्योगस्य आर्थिकमूल्यं वर्धितस्य स्तरं प्रतिबिम्बयितुं शक्नोति ।
तदतिरिक्तं विमानयानस्य मालवाहनस्य च विकासः आधारभूतसंरचनायाः निर्माणेन सह निकटतया सम्बद्धः अस्ति । उन्नतविमानस्थानकसुविधायुक्तः, व्यापकमार्गजालयुक्तः प्रदेशः प्रायः अधिकं विमानमालवाहनव्यापारं आकर्षयितुं शक्नोति । एतेन न केवलं स्थानीय-अर्थव्यवस्थायाः विकासः प्रवर्धितः भवति, अपितु क्षेत्रीय-रसद-प्रतिस्पर्धा अपि वर्धते ।
तत्सह विमानयानस्य मालवाहनस्य च विकासे नीतिवातावरणस्य अपि महत्त्वपूर्णः प्रभावः भवति । सर्वकारेण निर्गताः प्रासंगिकाः समर्थननीतिः करप्रोत्साहनं च विमानपरिवहनस्य मालवाहक-उद्योगस्य च तीव्रविकासं प्रवर्धयितुं शक्नुवन्ति। तद्विपरीतम् नीतिप्रतिबन्धाः अथवा अनिश्चितता उद्योगाय आव्हानानि सृजति ।
सारांशतः, यद्यपि रेन जेपिङ्गेन वायुपरिवहनमालवाहनेन च व्याख्याताः जूनमासस्य वित्तीयदत्तांशः भिन्नक्षेत्रेषु दृश्यन्ते तथापि वस्तुतः ते द्वे अपि अर्थव्यवस्थायाः परिचालनस्थितीनां विकासप्रवृत्तीनां च भिन्नदृष्टिकोणात् प्रतिबिम्बयन्ति एतेषां घटनानां पृष्ठतः आर्थिकनियमानाम् गहनतया अवगमनेन एव वयं आर्थिकविकासस्य नाडीं अधिकतया गृहीत्वा बुद्धिमान् निर्णयान् कर्तुं शक्नुमः ।