सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वायुयानस्य उदयमानप्रौद्योगिकीनां च एकीकरणस्य अन्तर्गतं नवीनं विपण्यस्थितिः

विमानयानस्य उदयमानप्रौद्योगिकीनां च एकीकरणस्य अन्तर्गतं नवीनं विपण्यस्थितिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकव्यापारे विमानयानस्य महती भूमिका अस्ति । विभिन्नेषु प्रदेशेषु विपण्यस्य आवश्यकतानां पूर्तये विश्वस्य सर्वेषु भागेषु शीघ्रं कुशलतया च मालस्य परिवहनं कर्तुं शक्नोति । परन्तु विमानयानस्य अपि केषाञ्चन आव्हानानां सामना भवति, यथा उच्चसञ्चालनव्ययः, पर्यावरणप्रभावः, वर्धमानं तीव्रं विपण्यप्रतिस्पर्धा च ।

एतासां आव्हानानां सामना कर्तुं विमानसेवाः, तत्सम्बद्धाः च कम्पनयः प्रौद्योगिकी-नवीनीकरणे स्वनिवेशं वर्धितवन्तः । यथा, मार्गनियोजनं उड्डयननिर्धारणं च अनुकूलितुं, विमानस्य उपयोगे परिचालनदक्षतायां च सुधारं कर्तुं बृहत्दत्तांशप्रौद्योगिक्याः उपयोगः कर्तुं शक्यते । तस्मिन् एव काले मालस्य क्रमणं, सुरक्षानिरीक्षणम् इत्यादिषु पक्षेषु कृत्रिमबुद्धेः प्रयोगेन श्रमव्ययस्य अपि महती न्यूनता अभवत्, कार्यस्य सटीकतायां वेगे च सुधारः अभवत्

तदतिरिक्तं हरितविमाननप्रौद्योगिक्याः विकासः अपि महत्त्वपूर्णः वर्तमानप्रवृत्तिः अस्ति । यथा यथा पर्यावरणजागरूकता वर्धते तथा तथा विमानन-उद्योगः कार्बन-उत्सर्जनस्य न्यूनीकरणाय, स्थायि-विकासस्य लक्ष्यं प्राप्तुं अधिक-पर्यावरण-अनुकूल-विमान-इन्धन-विकासाय च परिश्रमं कुर्वन् अस्ति

अन्यैः परिवहनविधानैः सह स्पर्धायां विमानयानस्य लाभः तस्य वेगः, लचीलता च अस्ति । केषाञ्चन उच्चमूल्यानां, समयसंवेदनशीलानाम् वस्तूनाम्, यथा इलेक्ट्रॉनिकसाधनानाम्, ताजानां खाद्यानां इत्यादीनां कृते प्रायः विमानयानं प्रथमः विकल्पः भवति । परन्तु रेलमार्गस्य, मार्गपरिवहनस्य च तुलने विमानयानस्य व्ययः अधिकः भवति, येन केषुचित् बृहत्-परिमाणेषु, अल्पमूल्येषु मालवाहनेषु अपि तस्य प्रयोगः सीमितः भवति

भविष्यं दृष्ट्वा विमानपरिवहन-उद्योगः उदयमान-प्रौद्योगिकीभिः सह गहनतया एकीकृतः भविष्यति, सेवा-प्रतिरूपेषु नवीनतां निरन्तरं करिष्यति, स्वस्य प्रतिस्पर्धां च वर्धयिष्यति |. तस्मिन् एव काले विमानपरिवहन-उद्योगस्य स्वस्थं व्यवस्थितं च विकासं प्रवर्तयितुं सर्वकाराणि उद्योगसङ्गठनानि च पर्यवेक्षणं समन्वयं च सुदृढां करिष्यन्ति तथा च वैश्विक-अर्थव्यवस्थायाः विकासे जनानां जीवनस्य सुधारणे च अधिकं योगदानं दास्यन्ति |.