समाचारं
समाचारं
Home> उद्योगसमाचारः> थाईलैण्ड्देशे विदेशीय-ई-वाणिज्य-मञ्चानां विकासः : चुनौतयः प्रतिक्रियाश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशीय-ई-वाणिज्य-मञ्चाः थाई-विपण्ये प्रचुर-निधिना, उन्नत-प्रौद्योगिक्या च तीव्रगत्या विस्तारिताः सन्ति । एतेन थाईलैण्ड्-देशस्य स्थानीय-खुदरा-उद्योगे महत् प्रभावः अभवत्, अनेके स्थानीय-कम्पनयः च तीव्र-प्रतिस्पर्धायाः दबावस्य सामनां कुर्वन्ति । स्थानीयकम्पनयः प्रायः एतेषां विदेशीयदिग्गजानां सह स्केल-प्रौद्योगिक्याः, पूंजी-विषये च स्पर्धां कर्तुं कष्टं अनुभवन्ति ।
परन्तु एतेन थाई-सर्वकारः अपि पर्यवेक्षणस्य सुदृढीकरणाय, विपण्यस्य नियमनार्थं च कार्यवाही कर्तुं प्रेरितवान् । अङ्कीय-अर्थव्यवस्था-समाज-मन्त्रालयः, कर-ब्यूरो, पुलिस च संयुक्तरूपेण विदेशीय-ई-वाणिज्य-मञ्चानां अन्वेषणं कृतवन्तः यत् ते थाई-कानूनानां अनुपालनं कुर्वन्ति, उचितकरं च ददति इति सुनिश्चितं कुर्वन्ति, तथा च विपण्यां निष्पक्षं प्रतिस्पर्धात्मकं वातावरणं निर्वाहयन्ति इति
स्थानीयकम्पनीनां कृते एतत् एकं आव्हानं अवसरः च अस्ति। तेषां निरन्तरं नवीनतां कर्तुं, प्रतिस्पर्धायां सुधारं कर्तुं च आवश्यकता वर्तते। यथा, वयं आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कृत्वा, सेवागुणवत्तां सुधारयित्वा, ब्राण्डनिर्माणं सुदृढं कृत्वा उपभोक्तृन् आकर्षयितुं शक्नुमः। तस्मिन् एव काले स्थानीयकम्पनयः अपि अङ्कीयरूपान्तरणस्य उपरि अवलम्ब्य अन्तर्जालप्रौद्योगिक्याः उपयोगेन विपण्यमार्गस्य विस्तारं कर्तुं परिचालनव्ययस्य न्यूनीकरणाय च शक्नुवन्ति ।
तदतिरिक्तं उपभोक्तारः अपि अस्मिन् क्रमे महत्त्वपूर्णां भूमिकां निर्वहन्ति । विदेशीय-ई-वाणिज्य-मञ्चैः आनयितानां सुविधानां न्यूनमूल्यानां च आनन्दं लभन्ते, तेषां स्थानीय-उद्यमानां विकासे अपि ध्यानं दातव्यं, स्थानीय-ब्राण्ड्-समर्थनं कर्तव्यं, स्थानीय-अर्थव्यवस्थायाः समृद्धिं च प्रवर्धनीयम् |.
संक्षेपेण थाईलैण्ड्देशे विदेशीय-ई-वाणिज्य-मञ्चानां विकासेन परिवर्तनानां, आव्हानानां च श्रृङ्खला आगताः, येषु सर्वकारेण, उद्यमानाम्, उपभोक्तृणां च मिलित्वा विपण्यस्य सन्तुलितं स्थायिविकासं प्राप्तुं आवश्यकम् अस्ति