सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> अमेरिकी आर्थिकमन्दीकाले ई-वाणिज्यरसदसुधारः

अमेरिकी आर्थिकमन्दीकाले ई-वाणिज्यरसदस्य परिवर्तनं भवति


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-रसदस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति । उपभोक्तृणां व्यापारिणां च संयोजनं कुर्वन् सेतुः अस्ति, यः उपभोक्तृणां शॉपिङ्ग-अनुभवं, व्यापारिणां परिचालनव्ययञ्च प्रत्यक्षतया प्रभावितं करोति । आर्थिकमन्दतायाः सन्दर्भे उपभोक्तृणां क्रयशक्तिः न्यूनीभवितुं शक्नोति तथा च ते मूल्येषु रसदव्ययेषु च अधिकं संवेदनशीलाः भविष्यन्ति। एतदर्थं ई-वाणिज्यकम्पनीनां रसदप्रदातृणां च स्वस्य मूल्यसंरचनानां अनुकूलनं कर्तुं परिचालनदक्षतां च सुधारयितुम् आवश्यकम् अस्ति ।

रसदव्ययनियन्त्रणं प्रमुखं जातम् अस्ति। एकतः परिवहनव्ययः, गोदामव्ययः इत्यादीनां प्रत्यक्षव्ययस्य यथोचितरूपेण संपीडनस्य आवश्यकता वर्तते, अपरतः रसदमार्गस्य अनुकूलनं कृत्वा भारदरं वर्धयित्वा अप्रत्यक्षव्ययस्य न्यूनीकरणं करणीयम् तत्सह प्रौद्योगिक्याः अनुप्रयोगः अपि महत्त्वपूर्णः अस्ति । यथा, रसदवितरणमार्गाणां अनुकूलनार्थं वितरणस्य सटीकतायां समयसापेक्षतां च सुधारयितुम् बृहत्दत्तांशस्य कृत्रिमबुद्धेः च उपयोगः भवति

व्ययनियन्त्रणस्य कारणेन सेवागुणवत्ता न्यूनीकर्तुं न शक्यते। समये वितरणं, सटीकं मालवाहननिरीक्षणं, उत्तमग्राहकसेवा च ग्राहकानाम् आकर्षणे, धारणे च महत्त्वपूर्णाः कारकाः एव सन्ति । आर्थिकमन्दतायाः समये उपभोक्तारः व्यय-प्रभावशीलतायाः विषये अधिकं ध्यानं दातुं शक्नुवन्ति, परन्तु उच्चगुणवत्तायुक्ताः सेवाः अद्यापि ब्राण्ड्-निष्ठां वर्धयितुं शक्नुवन्ति ।

तदतिरिक्तं ई-वाणिज्य-रसद-कम्पनीनां विपण्यपरिवर्तनस्य प्रतियोगिनां रणनीतीनां च विषये अपि ध्यानं दातव्यम् । परिवर्तनशीलबाजारस्य आवश्यकतानां अनुकूलतायै तस्य व्यापारप्रतिरूपं सेवासामग्री च समये समायोजनं कुर्वन्तु। आर्थिक-अनिश्चिततायाः समये लचीलतायाः अनुकूलतायाः च क्षमता विशेषतया महत्त्वपूर्णा भवति ।

संक्षेपेण, अमेरिकी-आर्थिक-मन्दतायाः कारणेन ई-वाणिज्य-रसद-विषये दबावः, आव्हानानि च आगतानि, परन्तु उद्योगस्य नवीनतायाः अनुकूलनस्य च अवसराः अपि प्रदत्ताः सक्रियरूपेण प्रतिक्रियां दत्त्वा एव परिवर्तनस्य मध्ये वयं जीवितुं विकासं च कर्तुं शक्नुमः।