सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "विवो इत्यस्य विक्रय उपाध्यक्षस्य त्यागपत्रस्य पृष्ठतः: बाजारप्रतिस्पर्धायाः उद्योगपरिवर्तनस्य च परस्परं गूंथनम्"

"vivo इत्यस्य विक्रयस्य उपाध्यक्षस्य त्यागपत्रस्य पृष्ठतः: बाजारप्रतिस्पर्धायाः उद्योगस्य च परिवर्तनस्य परस्परं संलग्नता"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु प्रौद्योगिक्याः तीव्रविकासेन स्मार्टफोनविपण्यस्य परिदृश्यस्य अपि विकासः निरन्तरं भवति । हुवावे, शाओमी, ओप्पो इत्यादीनि ब्राण्ड्-संस्थाः क्रमेण उद्भूताः, विपण्यस्पर्धा च अधिकाधिकं तीव्रा अभवत् । अस्मिन् सन्दर्भे विवो प्रचण्डदबावस्य सामनां कुर्वन् अस्ति ।

विवो इत्यस्य दशवर्षीयः दिग्गजः इति नाम्ना ली जिङ्ग्वेन् उत्कृष्टानि उपलब्धयः प्राप्तवान् । तस्य प्रस्थानस्य निःसंदेहं vivo इत्यस्य विक्रयदलस्य उपरि निश्चितः प्रभावः भविष्यति। परन्तु वयं केवलं व्यक्तिनां भाग्ये एव ध्यानं दातुं न शक्नुमः, अपितु स्थूलदृष्ट्या सम्पूर्णस्य उद्योगस्य विकासप्रवृत्तिः अपि परीक्षितव्या।

ई-वाणिज्यस्य उदयेन उपभोक्तृणां शॉपिङ्ग्-अभ्यासेषु परिवर्तनं जातम् । ऑनलाइन-विक्रय-चैनलस्य महत्त्वं अधिकाधिकं प्रमुखं जातम्, यस्य गहनः प्रभावः मोबाईल-फोन-निर्मातृणां विक्रय-रणनीतिषु, विपण्य-विन्यासे च अभवत् पारम्परिकं अफलाइनविक्रयप्रतिरूपं क्रमेण चुनौतीं प्राप्नोति, ये ब्राण्ड्-संस्थाः ई-वाणिज्य-प्रवृत्तिभिः सह शीघ्रं अनुकूलतां प्राप्तुं शक्नुवन्ति, ऑनलाइन-विक्रय-चैनल-अनुकूलतां च कर्तुं शक्नुवन्ति, तेषां विपण्य-प्रतियोगितायां लाभः भवति

विवो कृते ई-वाणिज्ययुगे प्रतिस्पर्धां कथं निर्वाहयितुम्, विक्रयरणनीतयः कथं समायोजयितुं च शक्यते इति महत्त्वपूर्णः विषयः अभवत् । ली जिंग्वेन् इत्यस्य त्यागपत्रस्य सम्बन्धः अस्य सङ्गतिः भवितुम् अर्हति । उद्योगपरिवर्तनस्य सम्मुखे vivo इत्यस्य भविष्यस्य विकासदिशायाः रणनीतयः च विषये कम्पनीयाः शीर्षप्रबन्धनेन सह तस्य मतभेदाः भवितुम् अर्हन्ति ।

तदतिरिक्तं विपण्यभागस्य स्पर्धा अपि मोबाईलफोन-उद्योगस्य केन्द्रबिन्दुः अस्ति । अधिकविपण्यभागाय स्पर्धां कर्तुं प्रमुखब्राण्ड्-संस्थाः अनुसन्धानविकासयोः निवेशं वर्धयित्वा नवीन-उत्पादानाम् आरम्भं कृतवन्तः । तत्सह विपणनरणनीतयः अपि महत्त्वपूर्णाः सन्ति । अस्मिन् क्रमे विक्रयस्य उपाध्यक्षस्य भूमिका महत्त्वपूर्णां भूमिकां निर्वहति ।

संक्षेपेण वक्तुं शक्यते यत् ली जिंग्वेन् इत्यस्य राजीनामा एकः जटिलः घटना अस्ति, या ई-वाणिज्ययुगे मोबाईल-फोन-उद्योगस्य समक्षं स्थापितानां बहूनां आव्हानानां परिवर्तनानां च प्रतिबिम्बं करोति । विवो इत्यादीनां मोबाईलफोनब्राण्ड्-समूहानां तीव्रप्रतिस्पर्धायां अजेयः भवितुं निरन्तरं विपण्यपरिवर्तनस्य अनुकूलतायाः आवश्यकता वर्तते ।