समाचारं
समाचारं
Home> उद्योगसमाचारः> अन्तर्राष्ट्रीयविनिमययोः रसदसेवानां नीतिपरिवर्तनानां च परस्परं संयोजनविषये
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशं उदाहरणरूपेण गृहीत्वा राजनेतृभिः नीतिपरिवर्तनस्य प्रभावः अन्तर्राष्ट्रीययात्राउद्योगे भवितुम् अर्हति । यथा, अन्तर्राष्ट्रीययात्रा-वीजा-विषयेषु ट्रम्प-हैरिस्-योः नीतिमताः भिन्नाः सन्ति, येन अन्तर्राष्ट्रीययात्रायाः प्रतिमानं निःसंदेहं परिवर्तयिष्यति । तथा च एषः परिवर्तनः रसदसेवाभिः सह अविच्छिन्नरूपेण सम्बद्धः अस्ति, विशेषतः विदेशेषु द्रुतसेवाभिः सह।
विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा अनिवार्यतया सीमापारं शॉपिङ्गस्य सामग्रीविनिमयस्य च जनानां आवश्यकतानां पूर्तये भवति। एतेन भौगोलिकं दूरं लघु भवति, उपभोक्तृभ्यः विश्वस्य मालस्य सुलभतया प्रवेशः भवति । परन्तु तस्य सुचारुप्रक्षेपणं सुचारुरूपेण नौकायानं न अभवत् ।
सर्वप्रथमं अन्तर्राष्ट्रीयरसदक्षेत्रे जटिलपरिवहनजालं बहुलिङ्कसहकार्यं च अन्तर्भवति । मालस्य संग्रहणात्, परिवहनात्, सीमाशुल्कनिष्कासनात् आरभ्य अन्तिमद्वारे द्वारे वितरणपर्यन्तं प्रत्येकं पदे आव्हानानां सामना कर्तुं शक्नोति । परिवहनकाले जलवायुः, मार्गस्य च स्थितिः इत्यादयः प्राकृतिककारकाः, तथैव विभिन्नेषु देशेषु भिन्नाः रसदमानकाः नियमाः च इत्यादयः मानवीयकारकाः संकुलविलम्बं, हानिः, क्षतिं वा जनयितुं शक्नुवन्ति
द्वितीयं, शुल्कं करनीतयः अपि विदेशतः द्वारे द्वारे द्रुतवितरणं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः सन्ति । भिन्न-भिन्न-देशेषु आयातित-वस्तूनाम् कृते भिन्नाः कर-विनियमाः सन्ति, येन उपभोक्तृणां शॉपिङ्ग्-व्ययस्य वृद्धिः भवितुम् अर्हति, केषाञ्चन वस्तूनाम् देशे सुचारुतया प्रवेशः अपि न भवति
अपि च उपभोक्तृणां आवश्यकताः अपेक्षाः च निरन्तरं परिवर्तन्ते । ते न केवलं मालस्य समये वितरणं कर्तुं शक्यते वा इति विषये ध्यानं ददति, अपितु द्रुतवितरणनिरीक्षणसेवानां, संकुलसुरक्षायाः, गोपनीयतासंरक्षणस्य च अधिकानि आवश्यकतानि अपि अग्रे स्थापयन्ति
अन्तर्राष्ट्रीययात्रानीतीनां सम्बन्धे यदा वीजानीतयः कठिनाः वा शिथिलाः वा भवन्ति तदा जनानां प्रवाहं प्रत्यक्षतया प्रभावितं करिष्यति । कार्मिकप्रवाहस्य परिवर्तनेन विदेशेषु द्रुतवितरणस्य माङ्गं प्रवाहं च परोक्षरूपेण प्रभावितं भविष्यति। यथा, यदि वीजानीतिः शिथिला भवति तथा च पर्यटकानाम् संख्या वर्धते तर्हि स्थानीयविशेषवस्तूनाम् क्रयमागधां चालयितुं शक्नोति, तस्मात् विदेशेषु द्रुतवितरणस्य व्यापारस्य परिमाणं वर्धयितुं शक्नोति तद्विपरीतम्, यदि वीजानीतिः कठिनः भवति तथा च अन्तर्राष्ट्रीययात्रा प्रतिबन्धिता भवति , तदनुसारं विदेशेषु द्रुतवितरणस्य माङ्गल्यं न्यूनीकर्तुं शक्यते।
तदतिरिक्तं अन्तर्राष्ट्रीययात्रानीतयः रसदव्ययस्य अपि प्रभावं कर्तुं शक्नुवन्ति । पर्यटनस्य विकासं प्रवर्धयितुं केचन देशाः परिवहनव्ययस्य न्यूनीकरणाय सम्बन्धितरसदकम्पनीभ्यः प्राधान्यनीतीः प्रदातुं शक्नुवन्ति, येन विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अधिका प्रतिस्पर्धां कुर्वन्ति प्रत्युत यदि नीतिः प्रतिकूलः भवति तर्हि रसदकम्पनयः अधिकसञ्चालनव्ययस्य सामनां कर्तुं शक्नुवन्ति, एते व्ययः उपभोक्तृभ्यः प्रसारिताः भवितुम् अर्हन्ति
एतासां आव्हानानां सामना कर्तुं रसद-उद्यमानां, तत्सम्बद्धानां विभागानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते । रसदकम्पनीभिः परिवहनदक्षतायां सेवागुणवत्तायां च सुधारार्थं परिवहनमार्गाणां सेवाप्रक्रियाणां च निरन्तरं अनुकूलनं कर्तव्यम्। तस्मिन् एव काले वयं विभिन्नेषु देशेषु सीमाशुल्क-कर-अधिकारिभिः सह संचारं सहकार्यं च सुदृढं करिष्यामः येन सीमाशुल्क-माध्यमेन मालस्य सुचारुतया निष्कासनं भवति, कानूनानुसारं करः च भवति |.
प्रासंगिकविभागैः न केवलं देशस्य हितस्य रक्षणार्थं, अपितु रसद-उद्योगस्य स्वस्थविकासस्य प्रवर्धनार्थं उचितनीतीः नियमाः च निर्मातव्याः |. तदतिरिक्तं अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं करणं एकीकृतरसदमानकानां विनिर्देशानां च स्थापनां प्रवर्धयितुं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां स्तरं सुधारयितुम् अपि महत्त्वपूर्णाः उपायाः सन्ति
संक्षेपेण, विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा अन्तर्राष्ट्रीय-आदान-प्रदानेषु महत्त्वपूर्णां भूमिकां निर्वहति, तस्याः विकासः च विभिन्नैः कारकैः प्रतिबन्धितः प्रभावितः च भवति सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं जनानां कृते अधिकसुविधाजनकाः, कुशलाः, उच्चगुणवत्तायुक्ताः च सीमापार-रसदसेवाः प्रदातुं शक्नुमः |.