समाचारं
समाचारं
गृह> उद्योगसमाचारः> विदेशेषु द्वारे द्वारे द्रुतवितरणं: थाईलैण्डस्य ई-वाणिज्यविपण्ये नूतनः प्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
थाईलैण्डस्य प्रधानमन्त्री सेत्तर थासा इत्यनेन पिण्डुओडुओ इत्यस्य ई-वाणिज्य-मञ्चस्य टेमु इत्यस्य अन्वेषणं कर्तुं प्रासंगिकविभागानाम् आदेशः दत्तः यत् एतत् कदमः थाई-विपण्ये विदेशीय-ई-वाणिज्य-मञ्चानां वर्धमानं प्रभावं प्रतिबिम्बयति। यथा यथा विदेशेषु एक्स्प्रेस्-वितरणस्य सुविधायां निरन्तरं सुधारः भवति तथा तथा अधिकाधिकाः उपभोक्तारः विदेशेभ्यः मालस्य चयनं कुर्वन्ति, येन थाईलैण्ड्-देशस्य स्थानीय-खुदरा-उद्योगः विशाल-प्रतिस्पर्धात्मक-दबावस्य सामनां करोति
परन्तु विदेशेषु द्वारे द्वारे द्रुतप्रसवः केवलं स्पर्धां न आनयति । थाई उपभोक्तृभ्यः अधिकानि विकल्पानि, उत्तममूल्यानि च आनयति । उपभोक्तारः स्वस्य व्यक्तिगत-आवश्यकतानां पूर्तये विश्वस्य सर्वेभ्यः विशेष-उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नुवन्ति । तत्सह, एतेन स्थानीयथाईकम्पनीः अपि स्वसेवागुणवत्तायां प्रतिस्पर्धायां च निरन्तरं सुधारं कर्तुं, सम्पूर्णस्य उद्योगस्य नवीनतां विकासं च प्रवर्धयितुं च प्रोत्साहयति
थाईलैण्डस्य रसद-उद्योगस्य कृते विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य वृद्धेः अर्थः अस्ति यत् रसद-जालस्य वितरण-सेवानां च अधिकं अनुकूलनं करणीयम् अस्ति उपभोक्तृभ्यः शीघ्रं समीचीनतया च मालस्य वितरणं कर्तुं शक्यते इति सुनिश्चित्य रसदकम्पनीनां निवेशं वर्धयितुं, परिवहनदक्षतायां सुधारः, गोदामप्रबन्धने च सुधारः करणीयः एतत् न केवलं रसदकम्पनीनां कृते एकं आव्हानं वर्तते, अपितु तेषां कृते स्वव्यापारस्य विस्तारस्य, सेवास्तरस्य उन्नयनस्य च अवसराः अपि आनयति।
तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणेन थाईलैण्ड्देशस्य करनीतिषु नियामकतन्त्रेषु च नूतनाः आवश्यकताः अपि प्रस्ताविताः सन्ति । विपण्यां निष्पक्षप्रतिस्पर्धां सुनिश्चित्य विदेशीय-ई-वाणिज्य-मञ्चाः कानूनानुसारं करं ददति इति सुनिश्चित्य प्रासंगिकविभागानाम् पर्यवेक्षणं सुदृढं कर्तुं करनीतिषु सुधारं च कर्तुं आवश्यकता वर्तते। एतेन न केवलं देशस्य वित्तराजस्वस्य रक्षणं भवति, अपितु स्थानीयकम्पनीनां कृते समं क्रीडाक्षेत्रं अपि निर्मीयते ।
संक्षेपेण वक्तुं शक्यते यत् विदेशेषु द्वारे द्वारे द्रुतवितरणेन थाईलैण्ड्देशे प्रभावः प्राप्तः, तथापि तस्य विकासस्य अवसराः अपि आगताः। ई-वाणिज्य-उद्योगस्य तथा तत्सम्बद्धानां उद्योगानां स्वस्थविकासं प्रवर्तयितुं थाईलैण्ड्-देशस्य सक्रियरूपेण प्रतिक्रियां दातुं, एतस्याः प्रवृत्तेः पूर्णतया उपयोगं कर्तुं च आवश्यकता वर्तते।