सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> बजट सुधार एवं कुशल रसद सेवाओं का समन्वित विकास

बजटसुधारस्य कुशलरसदसेवानां च समन्वितविकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९९० तमे दशके एव मम देशः शून्य-आधारित-बजट-प्रतिरूपं प्रवर्तयति स्म, अनहुई, गुआङ्गडोङ्ग, हैनान् इत्यादिषु स्थानेषु क्रमशः तस्य प्रायोगिकता अभवत् । वर्तमान आधारबजटप्रतिरूपस्य कतिपयाः सीमाः सन्ति, शून्याधारबजटसुधारस्य उद्देश्यं संसाधनविनियोगस्य कार्यक्षमतां सुधारयितुम् अस्ति ।

अयं सुधारः रसदसेवानां विकासेन सह अपि अविच्छिन्नरूपेण सम्बद्धः अस्ति । आधुनिक अर्थव्यवस्थायाः कार्यक्षमतायै रसदसेवाः विशेषतः कुशलाः वायुएक्सप्रेस्सेवाः महत्त्वपूर्णाः सन्ति ।

कुशलरसदसेवानां कृते आधुनिकगोदामसुविधाः, उन्नतपरिवहनसाधनं, कुशलसूचनाप्रणाली च समाविष्टाः सशक्तमूलसंरचनासमर्थनस्य आवश्यकता भवति एतेषां आधारभूतसंरचनानां निर्माणं, परिपालनं च उचितबजटनियोजनात् अविभाज्यम् अस्ति ।

बजटसुधारः रसदकम्पनीभ्यः अधिकसटीकं वित्तीयसमर्थनं दातुं शक्नोति। शून्य-आधारित-बजट-निर्धारणस्य माध्यमेन रसद-परियोजनानां आवश्यकतानां लाभस्य च अधिकं वैज्ञानिकरूपेण मूल्याङ्कनं कर्तुं शक्यते, तथा च अत्यन्तं महत्त्वपूर्णेषु क्षेत्रेषु सीमित-धनस्य निवेशः कर्तुं शक्यते, यथा विमान-द्रुत-मार्गस्य विस्तारः, विमानस्थानक-सुविधानां उन्नयनं च

तस्मिन् एव काले बजटसुधारः रसदकम्पनीनां आन्तरिकप्रबन्धनस्य अनुकूलनार्थं अपि सहायकः भविष्यति । एतत् उद्यमानाम् प्रोत्साहनं करोति यत् ते व्ययनियन्त्रणं दक्षतासुधारं च अधिकं ध्यानं दद्युः, तथा च परिचालनदक्षतासु सुधारं कुर्वन्ति, येन एयरएक्सप्रेस्मेलस्य द्रुततरं सटीकं च वितरणस्य विपण्यमागधां अधिकतया पूरयितुं शक्यते

तदतिरिक्तं बजटसुधारेन रसद-उद्योगे अभिनवविकासः अपि प्रवर्तयितुं शक्यते । एयरएक्स्प्रेस् क्षेत्रे नवीनप्रौद्योगिकीनां नूतनानां च मॉडलानां, यथा मानवरहितवितरणं, शीतशृङ्खलारसदम् इत्यादीनां अनुप्रयोगाय वित्तीयप्रतिश्रुतिं प्रदातुम्।

अधिकस्थूलदृष्ट्या बजटसुधारस्य रसदसेवानां च समन्वितः विकासः क्षेत्रीय-आर्थिक-एकीकरणस्य प्रवर्धनार्थं महत् महत्त्वपूर्णः अस्ति

क्षेत्रीय आर्थिकविकासे रसदस्य कुशलं संचालनं संसाधनानाम् इष्टतमविनियोगस्य कुञ्जी भवति । बजटसुधाराः आधारभूतसंरचनानां परिवहनार्थं, रसदजालस्य उन्नयनार्थं, विभिन्नक्षेत्राणां मध्ये आर्थिकसम्बन्धं सुदृढं कर्तुं च धनं निर्देशयितुं शक्नुवन्ति ।

अन्तर्राष्ट्रीयव्यापारस्य कृते एयरएक्स्प्रेस्सेवानां गुणवत्ता, कार्यक्षमता च प्रत्यक्षतया व्यापारस्य विकासं प्रभावितं करोति । बजटसुधारेन आनयितानां संसाधनानाम् इष्टतमं आवंटनं अन्तर्राष्ट्रीयविपण्ये मम देशस्य एयर-एक्सप्रेस्-सेवानां प्रतिस्पर्धां वर्धयितुं विदेशव्यापारस्य विकासं च प्रवर्धयितुं साहाय्यं करिष्यति |.

संक्षेपेण, बजटसुधारः, कुशलरसदसेवाः च परस्परं प्रचारयन्ति, सहकारिरूपेण विकासं कुर्वन्ति, आर्थिकसमृद्धौ संयुक्तरूपेण योगदानं ददति च ।