सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "सीमापार-ई-वाणिज्यतः रसदसुधारं दृष्ट्वा"

"सीमापार-ई-वाणिज्यस्य दृष्ट्या रसदसुधारं दृष्ट्वा"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्देशं उदाहरणरूपेण गृहीत्वा पिण्डुओडुओ इत्यस्य स्वामित्वे टेमु इत्यादीनां विदेशीय-ई-वाणिज्य-मञ्चानां प्रवाहः स्थानीय-खुदरा-उद्योगाय चुनौतीं जनयति एतत् न केवलं पूंजीप्रौद्योगिक्यां प्रतिस्पर्धायाः विषये अस्ति, अपितु रसदस्य वितरणस्य च अधिकानि आवश्यकतानि अपि अग्रे स्थापयति ।

रसदस्य कुशलं संचालनं प्रमुखं जातम् अस्ति। अस्मिन् द्रुतगतिः कुशलः च परिवहनविधिः इति नाम्ना वायुयानस्य महत्त्वपूर्णा भूमिका अस्ति । यद्यपि साक्षात् न उक्तं स्यात् तथापि तस्य प्रभावः सर्वत्र वर्तते ।

विमानयानस्य लाभाः महत्त्वपूर्णाः सन्ति । एतत् मालस्य परिवहनसमयं बहु लघु कर्तुं शक्नोति तथा च मालस्य शीघ्रप्राप्त्यर्थं उपभोक्तृणां अपेक्षां पूरयितुं शक्नोति । सीमापारव्यापारे समयः धनं भवति, द्रुतरसदः ग्राहकसन्तुष्टिं सुधारयितुम्, निगमप्रतिस्पर्धां च वर्धयितुं शक्नोति ।

तथापि विमानयानव्यवस्था सिद्धा नास्ति । व्ययः तुल्यकालिकरूपेण अधिकः भवति तथा च केषाञ्चन अल्पमूल्यानां, उच्चमात्रायाः मालस्य कृते सर्वोत्तमः विकल्पः न भवेत् । तदतिरिक्तं विमानयानस्य क्षमतायाः विषये केचन सीमाः सन्ति ।

वास्तविकसञ्चालनेषु परिवहनपद्धतीनां युक्तिपूर्वकं चयनं कथं करणीयम्, व्ययस्य कार्यक्षमतायाः च मध्ये सन्तुलनं प्राप्तुं शक्यते इति प्रश्नः उद्यमानाम्, रसद-उद्योगस्य च गहनतया चिन्तनस्य आवश्यकता वर्तते एतदर्थं मालस्य प्रकृतिः, मूल्यं, परिवहनसमयस्य आवश्यकता, व्ययबजट इत्यादीनां अनेककारकाणां व्यापकविचारः आवश्यकः भवति ।

तत्सह प्रौद्योगिक्याः विकासेन रसद-उद्योगे निरन्तरं परिवर्तनं भवति । यथा, रसदनिरीक्षणप्रौद्योगिक्याः अनुप्रयोगेन उपभोक्तृभ्यः मालस्य परिवहनस्य स्थितिं वास्तविकसमये अवगन्तुं शक्यते, येन पारदर्शिता विश्वासः च वर्धते

विमानयानस्य कृते प्रौद्योगिक्याः प्रगतिः अपि तथैव महत्त्वपूर्णा अस्ति । उदाहरणार्थं, अधिकं सटीकं उड्डयनस्य समयनिर्धारणं, अधिकं अनुकूलितं मालभारसमाधानं च विमानयानस्य कार्यक्षमतां प्रभावशीलतां च अधिकं सुधारयितुम् अर्हति

संक्षेपेण, सीमापार-ई-वाणिज्यस्य विकासः रसद-उद्योगे परिवर्तनं चालयति, तस्य महत्त्वपूर्ण-भागत्वेन विमानयानं च वैश्विक-व्यापारस्य उत्तमसेवायै निरन्तरं अनुकूलतां समायोजनं च कुर्वन् अस्ति