समाचारं
समाचारं
Home> उद्योगसमाचारः> उपभोगघटनाभ्यः विपण्यगतिविज्ञानस्य अन्वेषणम् : मूल्यभेदस्य पृष्ठतः औद्योगिकतर्कः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आपूर्तिपक्षतः उत्पादनस्य परिवहनस्य च व्ययः, ब्राण्ड्-रणनीतिः, विपण्य-स्थापनं च सर्वे उत्पादस्य मूल्यनिर्धारणं प्रभावितं करिष्यन्ति । वाहनस्य उदाहरणरूपेण गृहीत्वा श्रमव्ययः, कच्चामालक्रयणमूल्यं, विभिन्नेषु देशेषु उत्पादनरेखायाः उन्नतस्तरः च सर्वे उत्पादनव्ययस्य भेदं जनयितुं शक्नुवन्ति विशिष्टेषु विपण्येषु उच्चस्तरीयप्रतिबिम्बं स्थापयितुं ब्राण्ड्-संस्थाः उच्चमूल्य-रणनीतिं स्वीकुर्वन्ति तद्विपरीतम्, कतिपयेषु विपण्येषु भागं प्राप्तुं स्पर्धां कर्तुं ब्राण्ड्-संस्थाः मूल्यानि न्यूनीकर्तुं शक्नुवन्ति । माङ्गपक्षे उपभोक्तृणां क्रयशक्तिः, उपभोक्तृप्राथमिकता, विपण्यप्रतिस्पर्धा च प्रमुखा भूमिकां निर्वहन्ति । केषुचित् प्रदेशेषु उपभोक्तृणां उच्चस्तरीयब्राण्ड्-अद्वितीय-माडलयोः प्रबलः अनुसरणं भवति, ते च अधिकं मूल्यं दातुं इच्छन्ति । अत्यन्तं प्रतिस्पर्धात्मके विपण्ये मूल्यं प्रायः उपभोक्तृणां आकर्षणार्थं महत्त्वपूर्णं साधनं भवति । इदमपि ई-वाणिज्य-उद्योगस्य सदृशम् अस्ति । ई-वाणिज्यक्षेत्रे अपि मालस्य मूल्यनिर्धारणं बहुभिः कारकैः प्रभावितं भवति । यथा, यदा लोकप्रिय-उत्पादानाम् आग्रहः प्रबलः भवति तदा मूल्यं वर्धयितुं शक्यते यदा स्पर्धा तीव्रा भवति तदा व्यापारिणः ग्राहकानाम् आकर्षणार्थं न्यूनमूल्यक-रणनीतिं स्वीकुर्वन्ति तत्सह ई-वाणिज्यस्य रसद-वितरण-लिङ्केषु अपि एतादृशः तर्कः विद्यते । रसदव्ययः, वितरणदक्षता, सेवागुणवत्ता च सर्वे अन्तिमव्ययस्य प्रभावं करिष्यन्ति। केषुचित् दूरस्थेषु क्षेत्रेषु वितरणस्य कठिनतायाः कारणात् रसदव्ययः अधिकः भवितुम् अर्हति तदतिरिक्तं ई-वाणिज्य-मञ्चानां प्रचार-क्रियाकलापाः अपि वाहन-विपण्यस्य प्राधान्य-रणनीत्याः सदृशाः सन्ति । विशिष्टसमयबिन्दुषु, यथा डबल इलेवेन्, ६१८ इत्यादिषु, ई-वाणिज्यमञ्चाः उपभोक्तृणां क्रयणार्थं आकर्षयितुं पर्याप्तं छूटं प्रारभन्ते । संक्षेपेण, वाहन-उद्योगः वा ई-वाणिज्यक्षेत्रं वा, मूल्यानां, विपण्य-रणनीत्याः च पृष्ठे जटिलः औद्योगिक-तर्कः, उपभोक्तृ-मनोविज्ञानं च अस्ति एतेषां कारकानाम् गहनतया अवगमनेन एव कम्पनयः विपण्यां प्रतिस्पर्धात्मकं लाभं प्राप्तुं शक्नुवन्ति, उपभोक्तृणां आवश्यकतानां पूर्तये च शक्नुवन्ति ।