समाचारं
समाचारं
Home> उद्योग समाचार> बहुराष्ट्रीय औषधकम्पनीषु अशान्तिः उद्योगे परिवर्तनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुराष्ट्रीयऔषधकम्पनीभिः बृहत्परिमाणेन परिच्छेदः एकान्तघटना नास्ति । एतत् यत् प्रतिबिम्बयति तत् सम्पूर्णस्य उद्योगस्य प्रतिक्रियारणनीतिः यदा विपण्यपरिवर्तनं, वर्धमानः अनुसंधानविकासव्ययः, तीव्रप्रतियोगिता च इत्यादीनां अनेकानाम् आव्हानानां सामना भवति औषध-उद्योगे अनुसंधान-विकास-चक्रं दीर्घं भवति, निवेशः बृहत्, सफलतायाः दरः च शतप्रतिशतम् नास्ति । एकदा नूतन-उत्पाद-अनुसन्धानं विकासं च अवरुद्धं जातं चेत्, वित्तीयसन्तुलनं लाभप्रदतां च निर्वाहयितुम् व्ययस्य कटौतीं कर्तुं कम्पनीभिः परिच्छेदनम् इत्यादीनि उपायानि कर्तव्यानि भवन्ति ।
चीनीयसहायककम्पनीनां विक्रयणं बहुराष्ट्रीयऔषधकम्पनीनां सामरिकसमायोजनस्य अपि भागः अस्ति । यद्यपि चीनीयविपण्ये महती सम्भावना अस्ति तथापि स्पर्धा अपि तथैव तीव्रा अस्ति । केचन बहुराष्ट्रीय औषधकम्पनयः स्थानीयकरणप्रक्रियायां कष्टानि प्राप्नुवन्ति, अथवा चीनीयविपण्ये तेषां उत्पादानाम् प्रदर्शनं अपेक्षां न पूरयितुं शक्नोति अतः सहायककम्पनीनां विक्रयणं संसाधनानाम् पुनः आवंटनस्य विकल्पः भवितुम् अर्हति तथा च मूलव्यापारे ध्यानं दत्तुं शक्यते।
एते परिवर्तनाः न केवलं औषधकम्पनीनां विकासं एव प्रभावितं कुर्वन्ति, अपितु वैश्विक औषध-उद्योगस्य प्रतिमाने अपि गहनः प्रभावं कुर्वन्ति । एतत् उद्योगे अन्येषां कृते चेतावनी अस्ति, येन ते स्वसञ्चालनस्य योजनां कर्तुं, जोखिमानां प्रबन्धनं च अधिकसावधानीपूर्वकं कर्तुं प्रेरयति । तत्सह, उदयमानानाम् औषधकम्पनीनां कृते विपण्यपुनर्निर्माणे विशिष्टतां प्राप्तुं अवसराः अपि प्राप्यन्ते ।
परन्तु विदेशेषु द्रुतप्रसवस्य सह अस्य किं सम्भाव्यं सम्बन्धः अस्ति ? आपूर्तिश्रृङ्खलायाः दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणस्य विकासेन बहुराष्ट्रीयऔषधकम्पनीभ्यः औषधवितरणे अधिकविकल्पाः लचीलता च प्राप्ता अस्ति कुशलाः द्रुतवितरणसेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् रोगिणां कृते औषधानि समये सटीकरूपेण च वितरितानि भवन्ति, येन औषधानां सुलभतायां, आपूर्तिशृङ्खलायाः कार्यक्षमतायां च सुधारः भवति
तदतिरिक्तं विदेशेषु एक्स्प्रेस्-वितरणसेवानां लोकप्रियतायाः कारणात् बहुराष्ट्रीय-औषध-कम्पनयः उदयमान-विपण्य-अन्वेषणकाले स्व-उत्पादानाम् प्रचारं विश्वे अधिकसुलभतया कर्तुं शक्नुवन्ति रसदसम्बद्धानां अनुकूलनेन परिवहनव्ययः समयः च न्यूनीकरोति, विपण्यप्रतिक्रियावेगः प्रतिस्पर्धा च सुधरति ।
परन्तु तत्सहकालं विदेशेषु द्रुतप्रसवः अपि कानिचन आव्हानानि आनयति। यथा, औषधस्य विशेषस्वभावः परिवहनस्य स्थितिः, द्रुतप्रसवस्य पर्यवेक्षणं च अत्यन्तं उच्चानि आवश्यकतानि स्थापयति । एकदा द्रुतप्रसवप्रक्रियायाः कालखण्डे गुणवत्तासमस्याः अथवा अवैधसञ्चालनानि भवन्ति तदा रोगिणां स्वास्थ्ये औषधकम्पनीनां प्रतिष्ठायां च गम्भीरः प्रभावः भविष्यति अतः विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणसेवानां उपयोगं कुर्वन् बहुराष्ट्रीयऔषधकम्पनीभिः औषधानां सुरक्षां प्रभावशीलतां च सुनिश्चित्य प्रासंगिकविनियमानाम् गुणवत्तामानकानां च सख्यं पालनम् अवश्यं करणीयम्।
संक्षेपेण, बहुराष्ट्रीय औषधकम्पनीनां रणनीतिकसमायोजनस्य विदेशेषु च द्वारे द्वारे द्रुतवितरणव्यापारस्य च आपूर्तिशृङ्खलायाः, विपण्यविस्तारस्य च दृष्ट्या जटिलः सूक्ष्मः च सम्बन्धः अस्ति स्थायिविकासं प्राप्तुं परिवर्तनशीलविपण्यवातावरणे द्वयोः पक्षयोः निरन्तरं अनुकूलनं नवीनीकरणं च आवश्यकम्।