समाचारं
समाचारं
गृह> उद्योगसमाचारः> द्वारस्य पृष्ठभागे विदेशेषु द्रुतगतिना वितरणम् : विनिर्माणस्य स्थानान्तरणस्य तरङ्गे नूतनाः परिवर्तनाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः परिवर्तनः कारकसंयोजनं प्रतिबिम्बयति । सर्वप्रथमं निगमनिर्णयनिर्माणे व्ययकारकाः महत्त्वपूर्णाः विचाराः सन्ति । दक्षिणपूर्व एशिया, दक्षिण एशिया इत्यादिषु स्थानेषु श्रमव्ययः तुल्यकालिकरूपेण न्यूनः भवति, येन अनेकेषां निर्माणकम्पनीनां ध्यानं आकृष्टम् अस्ति । परन्तु यथा यथा कालः गच्छति स्म तथा तथा काश्चन सम्भाव्यसमस्याः उद्भूताः । अपूर्णाः आधारभूतसंरचना, अस्थिराः आपूर्तिशृङ्खलाः, श्रमस्य विषमगुणवत्ता च सर्वाणि उद्यमानाम् उत्पादनं, संचालनं च आव्हानानि आनयत् ।
द्वितीयं नीतिवातावरणस्य प्रभावस्य अवहेलना कर्तुं न शक्यते। चीनदेशे सर्वकारेण विनिर्माण-उद्योगस्य विकासाय समर्थनार्थं कर-मुक्तिः, भू-रियायताः च समाविष्टाः प्राधान्यनीतीनां श्रृङ्खलाः प्रवर्तन्ते, येन उद्यमानाम् उत्तमविकासवातावरणं निर्मितम् केषुचित् उदयमानेषु विनिर्माणाधारेषु नीतिस्थिरतायां पारदर्शितायां च कतिपयानि न्यूनानि भवितुमर्हन्ति, येन कम्पनयः निवेशकाले अधिका अनिश्चिततायाः सामनां कुर्वन्ति
अपि च, विपण्यमागधायां परिवर्तनम् अपि प्रमुखकारकेषु अन्यतमम् अस्ति । यथा यथा घरेलुविपण्यस्य विस्तारः भवति तथा उपभोगस्य उन्नयनं भवति तथा तथा उच्चस्तरीयानाम् उत्पादानाम् आग्रहः वर्धते । झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः नूतननिवेशेन घरेलु-बाजारस्य आवश्यकताः अधिकतया पूरयितुं उत्पाद-आपूर्ति-दक्षतायां गुणवत्तायां च सुधारः भविष्यति इति अपेक्षा अस्ति
विदेशेभ्यः द्वारे द्वारे द्रुतवितरणस्य घटनां प्रति प्रत्यागत्य, अस्य निर्माणस्य स्थानान्तरणेन सह निकटतया सम्बन्धः अस्ति । विनिर्माण-उद्योगस्य विन्यास-समायोजनेन मालस्य उत्पादनस्थानं प्रवाह-दिशा च प्रत्यक्षतया प्रभाविता भवति, तस्मात् द्रुत-परिवहनस्य मार्गाः, पद्धतयः च प्रभाविताः भवन्ति यदा विनिर्माणं विदेशेषु गच्छति तदा द्रुतवितरणस्य आरम्भबिन्दुः अन्त्यबिन्दुः अपि परिवर्तते । यथा, मूलतः चीनदेशे उत्पादिताः मालाः वियतनामदेशे भारते वा उत्पादिताः ततः चीनीयविपण्यसहितस्य विश्वस्य विभिन्नेषु भागेषु द्रुतवितरणद्वारा निर्यातिताः भवितुम् अर्हन्ति
तत्सह विदेशेषु द्रुतवितरणस्य विकासेन विनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धितम् अस्ति । द्रुतगतिना सटीकवितरणस्य माङ्गल्याः अनुकूलतायै विनिर्माणकम्पनीनां उत्पादनप्रक्रियायाः अनुकूलनं करणीयम्, उत्पादानाम् मानकीकरणस्य अनुकूलनस्तरस्य च सुधारः करणीयः एतेन न केवलं उत्पादनव्ययस्य न्यूनीकरणे उत्पादनदक्षतायाः उन्नयनं च भवति, अपितु उपभोक्तृणां व्यक्तिगतआवश्यकतानां पूर्तिः अपि उत्तमरीत्या भवति ।
तदतिरिक्तं विदेशेषु द्रुतवितरणस्य उदयेन सीमापारं ई-वाणिज्यस्य विकासः अपि प्रवर्धितः अस्ति । अधिकाधिकाः उपभोक्तारः सीमापार-ई-वाणिज्य-मञ्चानां माध्यमेन विदेशेषु माल-क्रयणं कुर्वन्ति, येन निर्माण-कम्पनीनां कृते नूतनाः विक्रय-मार्गाः, विपण्य-अवकाशाः च प्राप्यन्ते उद्यमाः बाजारप्रतिक्रियायाः आधारेण उत्पादस्य डिजाइनं उत्पादनरणनीतिं च शीघ्रमेव समायोजयितुं शक्नुवन्ति येन मार्केट् प्रतिस्पर्धायां सुधारः भवति।
परन्तु विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । उच्चरसदव्ययः, बोझिलाः सीमाशुल्कनिष्कासनप्रक्रियाः, विक्रयोत्तरसेवायां कठिनताः च सर्वे तस्य अग्रे विकासं प्रतिबन्धयन्ति । एतासां आव्हानानां निवारणाय सर्वेषां पक्षानां संयुक्तप्रयत्नाः आवश्यकाः सन्ति । रसदकम्पनीनां परिवहनजालस्य निरन्तरं अनुकूलनं करणीयम् अस्ति तथा च वितरणदक्षतायां सुधारः करणीयः अस्ति तथा च विक्रयणपश्चात् समस्यानां समाधानार्थं रसदकम्पनीनां सहकार्यं सुदृढं कर्तुं च पर्यवेक्षणं सेवां च सुदृढं कर्तुं आवश्यकता वर्तते;
संक्षेपेण, विनिर्माण-उद्योगस्य स्थानान्तरण-तरङ्गः विदेशेषु च द्वारे द्वारे द्रुत-वितरणं परस्परं संवादं कुर्वन्ति, परस्परं प्रचारं च कुर्वन्ति । भविष्ये विकासे वयं अपेक्षामहे यत् द्वयोः उत्तमसमन्वितः विकासः प्राप्य वैश्विक-अर्थव्यवस्थायाः समृद्धौ योगदानं दास्यति |