सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> फ्रान्स-नाइजर-देशयोः स्थितिपरिवर्तनं आधुनिकरसदस्य उपरि तेषां सम्भाव्यः प्रभावः च

फ्रान्स-नाइजर-देशयोः परिस्थितौ परिवर्तनं आधुनिक-रसद-विषये तेषां सम्भाव्यः प्रभावः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु अन्तर्राष्ट्रीयस्थितौ अस्य परिवर्तनस्य एयरएक्स्प्रेस्-उद्योगेन सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः तस्य अविच्छिन्नरूपेण सम्बन्धः अस्ति ।

एयरएक्स्प्रेस् उद्योगः विश्वे स्थिरसुचारुपरिवहनजालेषु अवलम्बते । यदा प्रादेशिकस्थितिः अस्थिरः भवति, यथा फ्रान्स-नाइजर-देशयोः तनावस्य वर्धनं, तदा क्षेत्रे वायुक्षेत्रनियन्त्रणस्य सुदृढीकरणं, उड्डयनमार्गस्य समायोजनं च भवितुम् अर्हति अस्य अर्थः अस्ति यत् मूलतः क्षेत्रेण गतानां एयरएक्स्प्रेस्-मालानां पुनः मार्गस्य आवश्यकता भवितुम् अर्हति, येन परिवहनव्ययः समयः च वर्धते ।

तस्मिन् एव काले अस्थिरराजनैतिकस्थितिः आर्थिक-अशान्तिं जनयितुं शक्नोति, नाइजर-देशस्य विपण्यमागधा, उपभोगक्षमता च प्रभाविता भवितुम् अर्हति । एयर एक्स्प्रेस् कम्पनीनां कृते एतस्य अर्थः भवितुम् अर्हति यत् क्षेत्रे व्यापारस्य परिमाणस्य न्यूनता, विपण्यरणनीतयः पुनः मूल्याङ्कनस्य आवश्यकता च ।

तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धेषु परिवर्तनेन अन्तर्राष्ट्रीयव्यापारस्य प्रतिमानं अपि प्रभावितं भविष्यति । केचन देशाः व्यापारनीतिषु समायोजनं कर्तुं, आयातनिर्यातयोः प्रतिबन्धं स्थापयितुं, राजनैतिककारकाणां कारणेन शुल्कस्य समायोजनं वा कर्तुं शक्नुवन्ति । एतेन एयरएक्स्प्रेस् इत्यनेन वहितस्य मालस्य प्रकारः परिमाणं च प्रत्यक्षतया प्रभावितं भविष्यति, तस्मात् सम्पूर्णस्य उद्योगस्य परिचालनप्रतिरूपे लाभप्रदतायां च प्रभावः भविष्यति

न केवलं क्षेत्रीयअस्थिरता आधारभूतसंरचनानिर्माणं निवेशं च प्रभावितं कर्तुं शक्नोति। यदि एतस्याः तनावपूर्णस्थितेः मध्ये नाइजर्देशः स्वस्य परिवहनस्य रसदस्य च आधारभूतसंरचनायाः उन्नयनार्थं पर्याप्तं बाह्यनिवेशं आकर्षयितुं संघर्षं करोति तर्हि अस्मिन् क्षेत्रे एयरएक्स्प्रेस्-विकासः अपि बाध्यः भविष्यति

संक्षेपेण यद्यपि एयरएक्स्प्रेस्-उद्योगः अन्तर्राष्ट्रीयराजनैतिकस्थित्याः स्वतन्त्रः इव भासते तथापि वस्तुतः तेन गभीररूपेण प्रभावितः अस्ति । उद्यमानाम्, तत्सम्बद्धानां च व्यवसायिनां अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकं भवति तथा च सम्भाव्यजोखिमानां अवसरानां च निवारणाय समये एव रणनीतयः समायोजितुं आवश्यकाः सन्ति।