सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> विमानपरिवहन-उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं चीनीयविमानसेवानां कृते सफलतायाः मार्गः च

विमानयान-उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं चीनीयविमानसेवानां कृते सफलतायाः मार्गः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं अन्तर्राष्ट्रीयप्रसिद्धं लुफ्थान्सा-समूहं पश्यामः । लुफ्थान्सा-समूहस्य दीर्घः इतिहासः, विमानयानक्षेत्रे समृद्धः अनुभवः च अस्ति । अस्य मार्गजालं विश्वं आच्छादयति, तस्य सेवागुणवत्ता उच्चा अस्ति, विपण्यां च उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापितवान् । अस्य उन्नतसञ्चालनप्रबन्धनप्रतिरूपं कुशलं रसदवितरणव्यवस्था च मालवाहनव्यापारे उत्तमं प्रदर्शनं कर्तुं समर्थं कृतवती, अतः फॉर्च्यून ५०० मध्ये अस्य स्थानस्य ठोस आधारं स्थापितं

मर्सक् समूहेन जहाजयानक्षेत्रे, रसदक्षेत्रे च प्रबलप्रतिस्पर्धा प्रदर्शिता अस्ति । विशालबेडानां व्यापकवैश्विकरसदजालस्य च कारणेन मालवाहकपरिवहनस्य परिमाणे कार्यक्षमतायां च मेर्स्कसमूहस्य महत्त्वपूर्णाः लाभाः सन्ति अस्य विविधव्यापारविन्यासे जहाजयानं, भूपरिवहनं, विमानपरिवहनम् इत्यादीनि क्षेत्राणि सन्ति, येन रसदसेवानां पूर्णकवरेजं प्राप्य विभिन्नग्राहकानाम् आवश्यकताः पूर्यन्ते

तदपेक्षया चीनदेशस्य विमाननकम्पनीषु अद्यापि केषुचित् पक्षेषु अन्तरं वर्तते । एकतः मार्गविन्यासः तुल्यकालिकरूपेण अपूर्णः अस्ति, विशेषतः अन्तर्राष्ट्रीयदीर्घदूरमार्गेषु, यत् अन्तर्राष्ट्रीयदिग्गजानां तुलने अद्यापि अपर्याप्तम् अस्ति अपरपक्षे परिचालनप्रबन्धनस्य स्तरस्य सेवागुणवत्तायाः च अधिकं सुधारस्य आवश्यकता वर्तते । मालवाहनव्यापारस्य दृष्ट्या परिपक्वस्य एकीकृतरसदसमाधानस्य अभावेन विपण्यप्रतिस्पर्धायां तस्य हानिः भवति ।

परन्तु चीनस्य विमानन उद्योगनिगमः अपि अन्तिमेषु वर्षेषु निरन्तरं प्रयत्नाः कुर्वन् अस्ति तथा च सक्रियरूपेण सफलतां प्राप्तुं प्रयतते। नवीनप्रौद्योगिकीनां नूतनविमानमाडलस्य च अनुसन्धानविकासे निवेशस्य वर्धनेन विमानस्य कार्यक्षमतायाः सुरक्षायाश्च सुधारः अभवत् । तस्मिन् एव काले वयं अन्तर्राष्ट्रीयविमानकम्पनीभिः सह सहकार्यं आदानप्रदानं च सुदृढं कृतवन्तः उन्नतप्रबन्धनानुभवं परिचालनप्रतिमानं च ज्ञातवन्तः।

विश्वस्य शीर्ष ५०० कम्पनीषु चीनीयविमानसेवानां कृते सफलतां प्राप्तुं अस्माभिः अनेकपक्षेभ्यः आरम्भः करणीयः। प्रथमं मार्गविन्यासस्य अनुकूलनं, अन्तर्राष्ट्रीयदीर्घदूरमार्गस्य उद्घाटनं वर्धयन्तु, उड्डयनस्य आवृत्तिः, कवरेजं च वर्धयन्तु । द्वितीयं प्रतिभाप्रशिक्षणं सुदृढं कुर्वन्तु तथा च कर्मचारिणां व्यावसायिकगुणवत्तां सेवाजागरूकतां च सुदृढं कुर्वन्तु। अपि च मालवाहनव्यापारे निवेशं वर्धयन्तु, सम्पूर्णं रसदव्यवस्थां स्थापयन्तु, मालवाहनस्य कार्यक्षमतां गुणवत्तां च सुधारयन्तु तदतिरिक्तं वयं विपणनं सुदृढं करिष्यामः, ब्राण्ड्-जागरूकतां प्रतिष्ठां च वर्धयिष्यामः, चीनीयविमानसेवानां सेवां चयनं कर्तुं अधिकान् ग्राहकं आकर्षयिष्यामः च।

संक्षेपेण, यदि चीनीयविमानसेवाः भयंकर-अन्तर्राष्ट्रीय-स्पर्धायां विशिष्टाः भवितुम् इच्छन्ति, फॉर्च्यून-ग्लोबल-५००-इत्यत्र सफलतया प्रवेशं कर्तुम् इच्छन्ति तर्हि तेषां दोषाणां पूर्तिं कर्तुं, स्वस्य लाभाय पूर्णं क्रीडां दातुं, लीप्फ्रॉग्-विकासं प्राप्तुं च निरन्तरं परिश्रमं कर्तुं आवश्यकता वर्तते |. अहं मन्ये यत् निकटभविष्यत्काले चीनदेशस्य विमानसेवाः विश्वस्य विमानयान-उद्योगे महत्त्वपूर्णं स्थानं अवश्यं धारयिष्यन्ति |