सम्पर्कसङ्ख्याः १.0755-27206851

मुखपृष्ठ> उद्योगसमाचारः> डेब्बी-तूफानस्य आधुनिकरसदसेवानां च सम्भाव्यपरस्परक्रियाः

आधुनिकरसदसेवाभिः सह डेब्बी-तूफानस्य सम्भाव्य-अन्तर्क्रियाः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि रसद-उद्योगः विशेषतः विदेशेषु द्रुत-वितरण-सेवानां प्रत्यक्ष-सम्बन्धः तूफान-आदि-प्राकृतिक-आपदानां सह न दृश्यते तथापि गहन-स्तरस्य अनेके परोक्ष-सम्बन्धाः सन्ति तूफानाः परिवहनकेन्द्रस्य सामान्यसञ्चालनं प्रभावितं कर्तुं शक्नुवन्ति, येन मार्गपरिवर्तनं, बन्दरगाहस्य बन्दीकरणम् इत्यादयः भवन्ति, येन परोक्षरूपेण परिवहनमार्गाः विदेशेषु द्रुतवितरणस्य समयसापेक्षता च प्रभाविताः भवन्ति

"डेब्बी" इत्येतत् उदाहरणरूपेण गृहीत्वा अस्य प्रचण्डवायुः, प्रचण्डवृष्टिः च मार्गक्षतिं सेतुपतनं च जनयितुं शक्नोति, येन मालस्य स्थलपरिवहनं बाधितं भविष्यति विमानसेवाः दुर्गन्धस्य कारणेन विमानयानं रद्दं कर्तुं वा परिवर्तयितुं वा शक्नुवन्ति, येन विमानमार्गेण एक्स्प्रेस्-सङ्कुलस्य परिवहनं प्रभावितं भवति । बन्दरगाहसुविधाः अपि तूफानैः क्षतिग्रस्ताः भवितुम् अर्हन्ति, येन समुद्रमार्गेण मालस्य भारस्य, अवरोहणस्य, शिपिङ्गस्य च विलम्बः भवति ।

व्यापकदृष्ट्या चक्रवातसदृशाः प्राकृतिकाः आपदाः आर्थिक-उतार-चढावम् अपि प्रेरयितुं शक्नुवन्ति । स्थानीयकम्पनयः आपदाकारणात् उत्पादनं वा परिचालनं वा स्थगयितुं शक्नुवन्ति, येन आयातनिर्यातव्यापारः प्रभावितः भविष्यति, तथा च विदेशेषु द्रुतवितरणस्य व्यापारमात्रा प्रभावितः भविष्यति उपभोक्तृक्रयणव्यवहारः अपि आपदायाः अनन्तरं परिवर्तयितुं शक्नोति, यदा तु अत्यावश्यकवस्तूनाम् माङ्गं न्यूनीभवति

परन्तु एतादृशानां आव्हानानां सम्मुखे रसद-उद्योगः असहायः नास्ति । उन्नतमौसमपूर्वसूचनाप्रौद्योगिकी रसदकम्पनीनां पूर्वमेव सज्जतायां, परिवहनयोजनानां समायोजने, प्रभावितक्षेत्राणां परिहाराय च सहायकं भवितुम् अर्हति । अनुकूलितं रसदजालं विविधपरिवहनपद्धतयः च एकस्य परिवहनमार्गस्य बाधायाः जोखिमं किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नुवन्ति । यथा - यदा विमानयानं प्रभावितं भवति तदा स्थलयानस्य अथवा समुद्रयानस्य अनुपातं वर्धयितुं शक्यते यत् मालस्य समये वितरणं भवति

तदतिरिक्तं आपदा इत्यादिषु आपत्कालेषु प्रतिक्रियायां रसदकम्पनीनां आपत्कालीनप्रतिक्रियाक्षमता महत्त्वपूर्णा भवति । बैकअप परिवहनसंसाधनानाम् आरक्षणं, भागिनैः सह संचारं समन्वयं च सुदृढं करणं इत्यादीनि प्रभावी आपत्कालीनयोजनानि स्थापयित्वा महत्त्वपूर्णक्षणेषु परिचालनरणनीतयः शीघ्रं समायोजितुं शक्यन्ते तथा च विदेशेषु एक्स्प्रेस् सेवानां निरन्तरताम् सुनिश्चितं कर्तुं शक्यते।

संक्षेपेण, यद्यपि डेब्बी-तूफानम् एकः स्थानीयः प्राकृतिक-आपद-घटना आसीत्, तथापि वैश्विक-रसद-व्यवस्थायां नाजुक-सम्बद्धानि सम्भाव्य-जोखिमानि च प्रकाशितवान्, अपि च विदेशेषु एक्स्प्रेस्-सेवानां अनुकूलनस्य सुधारस्य च विषये चिन्तनस्य दिशां अपि प्रदत्तवती