सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनीयवाहनकम्पनीनां फॉर्च्यून ५०० इत्यस्य मार्गः तथा च नवीनाः अवसराः

चीनीयवाहनकम्पनीनां फॉर्च्यून ५००-पदवीं प्राप्तुं नूतनावकाशानां च मार्गः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य प्रक्रियायां रसदस्य, परिवहनस्य च महती भूमिका अस्ति । यद्यपि वयं प्रत्यक्षतया "विदेशेषु द्वारे द्वारे द्रुतवितरणस्य" उल्लेखं न कुर्मः तथापि तत्सम्बद्धा कुशलरसदव्यवस्था चीनीयकारानाम् वैश्विकं गन्तुं प्रबलसमर्थनम् अस्ति एतेन भागानां समये आपूर्तिः सुनिश्चिता भवति, उत्पादनव्ययः न्यूनीकरोति, उत्पादनदक्षता च सुधारः भवति ।

BYD इत्येतत् उदाहरणरूपेण गृहीत्वा नूतनानां ऊर्जावाहनानां क्षेत्रे तस्य उदयः न केवलं उन्नतप्रौद्योगिकीसंशोधनविकासयोः लाभं प्राप्नोति, अपितु सम्पूर्णा आपूर्तिश्रृङ्खलाव्यवस्थायाः उपरि अपि निर्भरं भवति कुशलं रसदं BYD विपण्यमागधायां शीघ्रं प्रतिक्रियां दातुं शक्नोति तथा च समये उत्पादनरणनीतिं समायोजयितुं शक्नोति, तस्मात् भयंकरबाजारप्रतिस्पर्धायां लाभं प्राप्नोति

एसएआईसी इत्यस्य अपि तथैव भवति रसदलिङ्कानां अनुकूलनेन तया इन्वेण्ट्री-व्ययः न्यूनीकृतः, पूंजी-कारोबारः च वर्धितः । एतेन एसएआईसी उत्पादसंशोधनविकासविपणनयोः अधिकसम्पदां निवेशं कर्तुं शक्नोति, येन कम्पनीयाः प्रतिस्पर्धां अधिकं वर्धते ।

यदा चेरी आटोमोबाइल विदेशेषु विपण्यविस्तारं करोति तदा आधुनिकरसदपद्धतीनां पूर्णतया उपयोगं अपि करोति । उपभोक्तृणां आवश्यकतानां पूर्तये विश्वस्य सर्वेषु भागेषु शीघ्रमेव उत्पादानाम् वितरणं कर्तुं शक्नोति, अतः ब्राण्ड्-जागरूकतां, विपण्यभागं च वर्धयितुं शक्नोति ।

संक्षेपेण चीनदेशस्य वाहनकम्पनीनां विश्वमञ्चे प्रकाशयितुं क्षमता कुशलरसदसमर्थनात् पृथक् कर्तुं न शक्यते। एतेन अन्येषां उद्योगानां कृते अपि बहुमूल्यः अनुभवः सन्दर्भः च प्राप्यते, अर्थात् उद्यमानाम् स्थायिविकासं प्राप्तुं आपूर्तिशृङ्खलानां, रसदव्यवस्थानां च निर्माणे ध्यानं दातव्यम्