समाचारं
समाचारं
Home> उद्योगसमाचारः> लायन सिटी कैपिटलस्य मा यान्चाओ तथा चीनस्य उद्योगानां विदेशविस्तारविषये नवीनदृष्टिकोणाः तत्सम्बद्धाः विचाराः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा चीनीय-उद्योगाः विदेशं गच्छन्ति तदा तेषां लक्ष्य-विपण्यस्य लक्षणानाम् आवश्यकतानां च गहनबोधः आवश्यकः । दक्षिणपूर्व एशियायाः विपण्यं उदाहरणरूपेण गृह्यताम् अस्य विपण्यजीवनशक्तिः अद्वितीया अस्ति तथा च चीनदेशस्य संस्कृतिः उपभोगाभ्यासाः च भिन्नाः सन्ति। यदा कम्पनयः विदेशं गच्छन्ति तदा पर्याप्तं शोधं न कुर्वन्ति चेत् तेषां विघ्नाः भवितुम् अर्हन्ति ।
परन्तु विदेशेषु द्रुतगतिना वितरण-उद्योगेन सह अपि अस्य सूक्ष्मसम्बन्धाः सन्ति । विदेशेषु द्रुतवितरणस्य विकासेन चीनीय-उद्योगानाम् विदेशं गन्तुं महत्त्वपूर्णं रसद-समर्थनं प्राप्तम् अस्ति । कुशलाः सुलभाः च द्रुतवितरणसेवाः मालस्य शीघ्रं सटीकतया च गन्तव्यस्थानं प्रति वितरितुं समर्थाः भवन्ति । एतेन कम्पनीयाः परिचालनव्ययः किञ्चित्पर्यन्तं न्यूनीकरोति तथा च विपण्यप्रतिक्रियावेगः सुधरति ।
परन्तु तत्सहकालं विदेशेषु द्रुतप्रसवस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च नीतीनां नियमानाञ्च भेदः द्रुतप्रसवप्रक्रियायाः जटिलतां वर्धयितुं शक्नोति । तदतिरिक्तं उद्यमानाम्, एक्स्प्रेस्-वितरण-सेवाप्रदातृणां च सीमापार-रसद-क्षेत्रे परिवहन-हानिः, शुल्क-इत्यादीनां विषयाणां च संयुक्तरूपेण निवारणस्य आवश्यकता वर्तते
उपभोक्तृणां दृष्ट्या द्वारे द्वारे द्रुतवितरणसेवानां गुणवत्ता प्रत्यक्षतया तेषां विदेशेषु मालक्रयणस्य इच्छां प्रभावितं करोति । यदि द्रुतवितरणसेवाः अविश्वसनीयाः सन्ति तर्हि उपभोक्तारः विदेशेषु मालक्रयणात् निरुद्धाः भवितुम् अर्हन्ति । एषः निःसंदेहं चीनीयकम्पनीनां कृते गम्भीरतापूर्वकं ग्रहीतव्यः ये स्वउद्योगान् विदेशेषु निर्यातयितुम् इच्छन्ति।
चीनीयकम्पनीनां कृते ये स्वउद्योगान् विदेशेषु निर्यातयितुम् इच्छन्ति, विदेशेषु द्रुतवितरणस्य लाभस्य पूर्णं उपयोगं कर्तुं तेषां उच्चगुणवत्तायुक्तैः द्रुतवितरणसेवाप्रदातृभिः सह सहकार्यस्य आवश्यकता वर्तते। रसदसमाधानस्य संयुक्तरूपेण अनुकूलनं कर्तुं वितरणदक्षतां सेवागुणवत्तां च सुधारयितुम् दीर्घकालीनं स्थिरं च सहकारीसम्बन्धं स्थापयन्तु। तत्सह, कम्पनीभिः एव आपूर्तिशृङ्खलाप्रबन्धनम् अपि सुदृढं कर्तव्यं यत् उत्पादाः उपभोक्तृभ्यः समये एव उत्तमस्थितौ च वितरितुं शक्यन्ते इति सुनिश्चितं भवति।
संक्षेपेण चीनीय-उद्योगानाम् विदेशेषु विस्तारः एकः व्यवस्थितः परियोजना अस्ति यस्मिन् अनेके कारकाः सम्मिलिताः सन्ति । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवा तेषु अन्यतमम् अस्ति, चीनीय-उद्योगानाम् विदेशं गन्तुं प्रवर्धयितुं तस्य विकासः सुधारः च महत् महत्त्वपूर्णम् अस्ति सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव अन्तर्राष्ट्रीयविपण्ये चीनीय-उद्योगानाम् स्थायिविकासः सम्भवति ।