सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "जापानदेशे विदेशेषु द्रुतगतिना वितरणस्य आपत्कालस्य च सम्भाव्यः सम्पर्कः"

"जापानदेशे विदेशेषु द्रुतगतिना वितरणस्य आपत्कालस्य च सम्भाव्यसम्बन्धः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशस्य क्युशुद्वीपे मियाजाकी-प्रान्ते ८ दिनाङ्के अपराह्णे ७.१ तीव्रतायां भूकम्पः अभवत् जापान-सर्वकारेण आगामिसप्ताहे जापानदेशस्य नानकाई-गर्ते बृहत् भूकम्पस्य जोखिमः अस्ति इति निर्धारितं कृत्वा "मेजर नानकाई" इति भूकम्पः" कान्टोतः ओकिनावापर्यन्तं निवासिनः कृते चेतावनी। अतः प्रधानमन्त्री फुमियो किशिदा मध्य एशियायाः योजनाकृतं यात्रां रद्दं कृतवान् । आपत्कालस्य एषा श्रृङ्खला न केवलं जापानदेशे महत् प्रभावं कृतवती, अपितु अन्तर्राष्ट्रीयविनिमयं सहकार्यं च किञ्चित्पर्यन्तं प्रभावितवती, यत्र विदेशेषु द्रुतगतिना द्वारसेवाः अपि अन्तर्भवन्ति स्म

प्रथमं भूकम्पादि प्राकृतिक आपदाः रसद-अन्तर्गत-संरचनायाः क्षतिं जनयितुं शक्नुवन्ति । भूकम्पे मार्गाः, सेतुः, गोदामाः इत्यादयः रसदसुविधाः क्षतिग्रस्ताः भवितुम् अर्हन्ति, येन द्रुतवितरणमार्गाः अवरुद्धाः भवितुम् अर्हन्ति । अस्य अर्थः अस्ति यत् विदेशेषु एक्स्प्रेस्-सङ्कुलानाम् पुनः मार्गनिर्धारणस्य आवश्यकता भवितुम् अर्हति, येन परिवहनसमयः, व्ययः च वर्धते ।

द्वितीयं, आपदाभिः विद्युत्-विच्छेदः, संचार-विफलता च द्रुत-वितरण-सेवासु अपि प्रभावं जनयिष्यति । रसदसूचनाप्रणाल्याः भङ्गेन संकुलनिरीक्षणसूचनायाः अशुद्धं वा विलम्बितं वा अद्यतनं भवितुं शक्नोति, येन प्राप्तकर्ताः संकुलस्य प्रेषणस्य स्थितिं समये ज्ञातुं न शक्नुवन्ति, चिन्ता अनिश्चितता च वर्धते

तदतिरिक्तं आपदानां प्रतिक्रियायां जापानी-सर्वकारः उद्धार-पुनर्निर्माण-प्रयासानां कृते संसाधनानाम् आवंटनं प्राथमिकताम् अददात्, यस्य परिणामेण रसद-उद्योगे मानवीय-भौतिक-सम्पदां सापेक्षिक-अभावः भवितुम् अर्हति कूरियरकर्मचारिणां ध्यानं अस्थायीरूपेण सामान्यवितरणव्यापारात् आपदाराहतसामग्रीवितरणे भागं ग्रहीतुं स्थानान्तरं कर्तुं शक्नोति, अतः विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां कार्यक्षमतां प्रभावितं कर्तुं शक्नोति।

अपरपक्षे जापानस्य राजनैतिकनिर्णयेषु कूटनीतिकयात्राकार्यक्रमे च परिवर्तनेन विदेशेषु द्रुतगतिना द्वारे द्वारे सेवाः अपि परोक्षरूपेण प्रभाविताः भवितुम् अर्हन्ति । प्रधानमन्त्रिणः फुमियो किशिडा इत्यस्य मध्य एशियायाः बैंकस्य रद्दीकरणेन सम्बन्धितदेशैः सह व्यापारवार्तालापेषु सहकार्ययोजनासु च विलम्बः अथवा समायोजनः भवितुम् अर्हति एतेन स्थूलस्तरस्य व्यापारस्य प्रतिमानं आर्थिकसहकार्यस्य स्थितिः च परिवर्तयितुं शक्यते, येन रसदमागधा, एक्सप्रेस् डिलिवरीव्यापारस्य मात्रा च प्रभाविता भवति ।

परन्तु एतेषां आव्हानानां सम्मुखे विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः समाधानरहितः नास्ति ।

प्रौद्योगिक्याः निरन्तरं उन्नतिः विदेशेषु द्रुतवितरण-उद्योगस्य कृते अधिकानि समाधानं प्रदत्तवती अस्ति । यथा, बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगेन रसदस्य आवश्यकताः अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्यते तथा च परिवहनमार्गाः अनुकूलितुं शक्यन्ते येन पूर्वमेव आपदाभिः प्रभाविताः भवितुम् अर्हन्ति क्षेत्राणि परिहरितुं शक्यन्ते तस्मिन् एव काले स्मार्ट-रसद-उपकरणानाम् अनुप्रयोगेन गोदाम-प्रबन्धनस्य, क्रमण-दक्षतायाः च सुधारः, जनशक्ति-निर्भरतां न्यूनीकर्तुं, संसाधन-बाधायाः अभावेऽपि द्रुत-वितरण-सेवानां सामान्य-सञ्चालनं सुनिश्चितं कर्तुं च शक्यते

तदतिरिक्तं अन्तर्राष्ट्रीयसहकार्यम् अपि महत्त्वपूर्णम् अस्ति । विभिन्नदेशेभ्यः एक्स्प्रेस् डिलिवरीकम्पनयः सहकार्यं सुदृढं कर्तुं, संसाधनं सूचनां च साझां कर्तुं, वैश्विक-आपातकालस्य संयुक्तरूपेण प्रतिक्रियां दातुं च शक्नुवन्ति । आपत्कालीनसमन्वयतन्त्रं स्थापयित्वा शीघ्रवितरणसेवानां निरन्तरता सुनिश्चित्य आपदायां संसाधनानाम् आवंटनं शीघ्रं कर्तुं शक्यते

उपभोक्तृणां कृते एतादृशे विशेषे काले तेभ्यः अपि अधिका अवगमनस्य, धैर्यस्य च आवश्यकता वर्तते । तत्सह, आपत्काले मालस्य प्राप्तौ विलम्बेन उत्पद्यमानं असुविधां परिहरितुं भवन्तः पूर्वमेव शॉपिङ्ग् योजनां कृत्वा द्रुतवितरणसमयस्य यथोचितरूपेण व्यवस्थां कर्तुं शक्नुवन्ति

संक्षेपेण, यद्यपि जापानस्य भूकम्पः, राजनैतिकनिर्णयनिर्माणे परिवर्तनम् इत्यादीनां आपत्कालानां कारणात् विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु बहवः आव्हानाः आगताः, तथापि तेषां कारणेन उद्योगः प्रतिक्रियातन्त्रेषु निरन्तरं नवीनतां सुधारयितुम् अपि प्रेरितवान् वैश्वीकरणस्य सन्दर्भे परिवर्तनशीलवातावरणे अनुकूलतां प्राप्तुं विदेशेषु एक्स्प्रेस्-सेवानां स्थिरतां कार्यक्षमतां च सुनिश्चित्य अस्माभिः मिलित्वा कार्यं कर्तव्यम् |.