सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> विदेशेषु एक्स्प्रेस् वितरणस्य चीनस्य राजकोषीयसुधारस्य च परस्परं संयोजनम्

विदेशेषु द्रुतगतिना वितरणस्य चीनस्य वित्तसुधारस्य च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोक्तृदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणेन जनाः विश्वस्य मालम् सुलभतया प्राप्तुं शक्नुवन्ति । व्यक्तिगतरूपेण क्रयणार्थं विदेशं गन्तुं आवश्यकता नास्ति, केवलं गृहे एव आदेशं दत्त्वा भवतः प्रियवस्तूनि भवतः हस्ते वितरितानि भविष्यन्ति। एतेन उपभोक्तृणां विविधाः आवश्यकताः बहुधा पूर्यन्ते, जीवनस्य गुणवत्ता च समृद्धा भवति ।

परन्तु एषा घटना केचन आव्हानानि अपि आनयति । यथा सीमाशुल्कनिरीक्षणं दबावेन भवति । विदेशेषु बहूनां एक्स्प्रेस्-पैकेज्-प्रवाहस्य कृते अनुपालनं सुनिश्चित्य अवैधवस्तूनाम् आगमनं करराजस्वस्य हानिः च निवारयितुं कुशलं सटीकं च नियामकतन्त्रस्य आवश्यकता वर्तते

तस्मिन् एव काले चीनस्य वित्तमन्त्रालयस्य सल्लाहकारसमूहस्य सदस्यत्वेन हू योङ्गताई चीनस्य कर-विनिमयदरसुधारस्य परिकल्पने भागं गृहीतवान्, ये विदेशेषु द्रुतवितरणस्य घटनायाः अपि अविच्छिन्नरूपेण सम्बद्धाः सन्ति करसुधारः विदेशेषु एक्स्प्रेस्-वस्तूनाम् करनीतिं प्रभावितं करोति, विनिमयदरसुधारः च मालस्य मूल्यं आयातनिर्यातव्ययः च किञ्चित्पर्यन्तं प्रभावितं करोति

करस्य दृष्ट्या उचितकरनीतिभिः न केवलं देशस्य वित्तराजस्वस्य रक्षणं करणीयम्, अपितु विदेशव्यापारस्य स्वस्थविकासः अपि प्रवर्तनीयः। विदेशेषु द्रुतवितरणेन वितरितवस्तूनाम् कृते करस्य लूपहोल्-परिहाराय कर-मानकानां, संग्रह-प्रबन्धन-पद्धतीनां च स्पष्टीकरणस्य आवश्यकता वर्तते

विनिमयदरसुधारस्य विदेशेषु द्वारे द्वारे द्रुतवितरणस्य अपि परोक्षप्रभावः भवति । विनिमयदरेषु उतार-चढावः मालस्य सापेक्षमूल्येषु परिवर्तनं करिष्यति, येन उपभोक्तृणां क्रयनिर्णयान्, द्रुतवितरणव्यापारस्य परिमाणं च प्रभावितं भविष्यति यदा आरएमबी इत्यस्य मूल्यं वर्धते तदा विदेशेषु वस्तूनि तुल्यकालिकरूपेण सस्ताः भवन्ति, येन विदेशेषु एक्स्प्रेस् वितरणस्य अधिका माङ्गलिका उत्तेजितुं शक्यते, तद्विपरीतम् आरएमबी इत्यस्य मूल्यह्रासः माङ्गं दमनं कर्तुं शक्नोति;

तदतिरिक्तं विदेशेषु द्वारे द्वारे द्रुतवितरणस्य प्रभावः सम्बद्धेषु घरेलु-उद्योगेषु अपि अभवत् । विदेशेषु बहूनां वस्तूनाम् आगमनेन समानानां घरेलुपदार्थानाम् उत्पादनविक्रये प्रतिस्पर्धात्मकदबावः भवितुम् अर्हति । एतदर्थं घरेलुकम्पनीभिः उत्पादस्य गुणवत्तायां नवीनताक्षमतायां च निरन्तरं सुधारः करणीयः यत् ते विपण्यपरिवर्तनस्य अनुकूलतां प्राप्तुं शक्नुवन्ति ।

स्वयं द्रुतवितरण-उद्योगस्य कृते विदेशेषु द्रुत-वितरण-व्यापारस्य वृद्ध्या अपि अवसराः, आव्हानानि च आगतानि सन्ति । एकतः द्रुतवितरणकम्पनीभिः उपभोक्तृणां द्रुतगतिना सटीकवितरणस्य आवश्यकतां पूरयितुं सेवागुणवत्तायां कार्यक्षमतायां च निरन्तरं सुधारः करणीयः, अपरतः तेषां सीमापाररसदस्य जटिलसम्बद्धानां अनिश्चिततानां च निवारणं करणीयम्, यथा क्षतिः; परिवहनकाले, Lost इत्यादयः विषयाः।

सारांशतः, विदेशेषु एक्स्प्रेस्-वितरणस्य घटना न केवलं जनानां उपभोग-प्रतिमानं परिवर्तयति, अपितु कर-विनिमय-दर-औद्योगिक-प्रतियोगिता इत्यादीनां दृष्ट्या स्थूल-आर्थिक-नीतिभिः सह अपि अन्तरक्रियां करोति, सामाजिक-अर्थव्यवस्थायां च गहनः प्रभावं करोति अस्माभिः विविध-आव्हानानां सम्यक् प्रतिक्रियां दातुं, तया आनयितस्य सुविधायाः आनन्दं लभन्ते च स्थायि-विकासः प्राप्तव्यः |