समाचारं
समाचारं
Home> उद्योगसमाचार> विमानयानस्य जहाजभारस्य च अद्भुतं एकीकरणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विमानयानं कुशलं द्रुतं च भवति, अल्पकाले एव गन्तव्यस्थानं प्रति मालं प्रदातुं शक्नोति । "सीएमए सीजीएम एटोशा" इत्यादीनां बृहत्जहाजानां विशालभारक्षमता बृहत् परिमाणेन मालस्य परिवहनस्य आवश्यकतां पूरयितुं शक्नोति ।
यद्यपि विमानयानं, जहाजयानं च बहु भिन्नं दृश्यते तथापि रसदव्यवस्थायां ते एकान्ते न विद्यन्ते । यथा यथा वैश्विकव्यापारस्य विकासः भवति तथा तथा द्वयोः सम्बन्धः अधिकाधिकं समीपं गच्छति । यथा, केषाञ्चन आपत्कालीनसामग्रीणां परिवहने प्रथमं जहाजेन महतीं मूलभूतसामग्रीणां परिवहनं भवितुं शक्यते, ततः विपण्यां द्रुतगतिना परिवर्तनं पूरयितुं तात्कालिकरूपेण आवश्यकाः प्रमुखसामग्रीणां लघुसमूहाः विमानयानेन पूरिताः भवेयुः
परिचालनव्ययस्य दृष्ट्या विमानयानव्ययः तुल्यकालिकरूपेण अधिकः भवति, परन्तु तस्य गतिलाभः केषाञ्चन उच्चमूल्यकवस्तूनाम् कठोरसमयावश्यकतायाः कारणेन वर्धितव्ययस्य पूर्तिं कर्तुं शक्नोति जहाजेन शिपिङ्गं सस्तां भवति चेदपि अधिकं समयं लभते । व्ययस्य समयसापेक्षतां च विचार्य कम्पनयः मालस्य प्रकृतेः, मूल्यस्य, वितरणस्य च समयसीमायाः आधारेण विमानयानस्य वा जहाजस्य वा परिवहनस्य लचीलापनं चयनं करिष्यन्ति, अथवा रसदलाभं अधिकतमं कर्तुं बहुविधपरिवहनस्य उपयोगं अपि करिष्यन्ति
तदतिरिक्तं प्रौद्योगिकीप्रगतिः विमानयानस्य, जहाजपरिवहनस्य च समन्वितं विकासं अपि प्रवर्धयति । यथा, रसदसूचनाप्रौद्योगिक्याः अनुप्रयोगेन मालस्य अनुसरणं परिनियोजनं च अधिकं सटीकं भवति, मालस्य परिवहनं वायुमार्गेण वा जहाजेन वा, सम्पूर्णप्रक्रियायाः दृश्यीकरणं अनुसन्धानं च कर्तुं शक्यते, अतः रसदस्य समग्रदक्षतायां नियन्त्रणक्षमतायां च सुधारः भवति
अपि च अद्यतनस्य रसद-उद्योगस्य विकासे पर्यावरणसंरक्षणमपि महत्त्वपूर्णं विचारं जातम् । वायुयानयानं जहाजपरिवहनं च ऊर्जासंरक्षणे उत्सर्जननिवृत्तौ च आव्हानानां अवसरानां च सामनां कुर्वन्ति । नवीनजहाजाः अधिकानि ऊर्जा-बचने डिजाइनं विद्युत्-व्यवस्थां च स्वीकुर्वन्ति, येन कार्बन-उत्सर्जनं न्यूनीकरोति । तस्मिन् एव काले विमाननक्षेत्रं पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं अधिकानि पर्यावरणसौहृदं ईंधनस्य, इञ्जिनस्य च प्रौद्योगिकीनां विकासं कुर्वन् अस्ति ।
संक्षेपेण, यद्यपि विमानपरिवहनस्य जहाजपरिवहनस्य च स्वकीयाः लक्षणानि सन्ति तथापि वैश्विकरसदस्य समग्रप्रतिमानस्य अन्तर्गतं ते परस्परं पूरकं भवन्ति, सहकारिरूपेण विकासं कुर्वन्ति, आर्थिकसमृद्धौ सामाजिकप्रगतौ च संयुक्तरूपेण योगदानं ददति