सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> समयस्य विकासे बाजारप्रतिस्पर्धा परिवर्तनं च

विपण्यप्रतिस्पर्धा कालस्य विकासे परिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसमाजस्य द्रुतगतिना आर्थिकविकासः विभिन्नेषु उद्योगेषु निरन्तरं नवीनतां परिवर्तनं च प्रवर्धयति । वाहनविपण्ये "आवृत्तेः" घटना निःसंदेहं तीव्रप्रतिस्पर्धायाः महत्त्वपूर्णं प्रकटीकरणं भवति । एकस्य बी-वर्गस्य प्लग-इन् संकरविद्युत्वाहनस्य, यस्य विश्वस्य सर्वोच्चतापदक्षता-इञ्जिनः, दीर्घतमः क्रूजिंग्-परिधिः, प्रति १०० किलोमीटर्-पर्यन्तं न्यूनतमः ईंधनस्य उपभोगः च भवति, तस्य मूल्यं १,००,००० युआन्-रूप्यकाणां न्यूनमूल्येन भवति, यत् निःसंदेहं सम्पूर्ण-वाहन-उद्योगाय महत् लाभं जनयति । प्रभावः। उपभोक्तारः निःसंदेहम् अस्य मूल्ययुद्धस्य बृहत्तमाः लाभार्थिनः सन्ति, यतः ते न्यूनमूल्येषु उच्चगुणवत्तायुक्तानि उत्पादनानि सेवाश्च भोक्तुं शक्नुवन्ति । बीबीए इत्यादीनां पारम्परिकविलासिताकारब्राण्ड्-समूहानां कृते तेषां रणनीतयः समायोजयितुं, मूल्यानि न्यूनीकर्तुं, उत्पादस्य व्यय-प्रभावशीलतां च सुधारयितुम् अस्ति, येन मार्केट्-चुनौत्यैः सह सामना कर्तुं शक्यते

एषा स्पर्धाघटना न केवलं वाहन-उद्योगे एव विद्यते, अपितु रसदक्षेत्रे विशेषतः वायु-एक्स्प्रेस्-उद्योगे अपि अस्ति । एकः कुशलः द्रुतगतिः च रसदपद्धतिः इति नाम्ना एयर एक्स्प्रेस् अपि विपण्यां अत्यन्तं प्रतिस्पर्धां करोति । विपण्यभागाय स्पर्धां कर्तुं भिन्नाः एक्स्प्रेस्-वितरण-कम्पनयः सेवा-गुणवत्तायां सुधारं, परिवहनमार्गाणां अनुकूलनं, व्ययस्य न्यूनीकरणं च निरन्तरं कुर्वन्ति । यथा, केचन कम्पनयः उन्नत-रसद-निरीक्षण-प्रणालीनां विकासे बहु निवेशं कृतवन्तः येन ग्राहकाः द्रुत-शिपमेण्ट्-वाहनस्य परिवहनस्य स्थितिं वास्तविकसमये अवगन्तुं शक्नुवन्ति तस्मिन् एव काले ग्राहकानाम् आकर्षणार्थं कम्पनीभिः विविधाः प्राधान्यनीतीः, व्यक्तिगतसेवाः च आरब्धाः ।

वाहनविपण्यं वा एयरएक्सप्रेस्विपणं वा, प्रतियोगितायाः मूलं उपभोक्तृणां आवश्यकतानां पूर्तये उत्तमाः उत्पादाः सेवाश्च प्रदातुं च भवति अस्मिन् क्रमे कम्पनीभिः विपण्यपरिवर्तनस्य अनुकूलतायै निरन्तरं नवीनतां सुधारयितुम् च आवश्यकता वर्तते । उपभोक्तृणां कृते स्पर्धायाः लाभं प्राप्य ते उद्यमानाम् उपरि अपि अधिकानि माङ्गल्यानि स्थापयन्ति ।

एयरएक्स्प्रेस् उद्योगे स्पर्धा कम्पनीभ्यः सेवागुणवत्तां कार्यक्षमतां च निरन्तरं सुधारयितुम् प्रेरयति । एक्स्प्रेस् मेलं समये सटीकतया च गन्तव्यस्थानं प्रति वितरितुं शक्यते इति सुनिश्चित्य एक्स्प्रेस् डिलिवरी कम्पनीषु न केवलं उन्नतरसदप्रौद्योगिकी उपकरणानि च भवितुमर्हन्ति, अपितु प्रबन्धनस्य संचालनस्य च व्यावसायिकदलम् अपि भवितुमर्हति तत्सह यथा यथा उपभोक्तारः पर्यावरणसंरक्षणस्य विषये अधिकं जागरूकाः भवन्ति तथा तथा द्रुतवितरणकम्पनीनां ऊर्जासंरक्षणे उत्सर्जननिवृत्तौ च प्रयत्नाः करणीयाः सन्ति येन स्थायिविकासः प्राप्तुं शक्यते

अपरं तु विपण्यस्पर्धा अपि केचन आव्हानाः समस्याः च आनयति । वाहनविपण्ये अत्यधिकमूल्ययुद्धेषु निगमलाभेषु न्यूनता भवितुं शक्नोति तथा च अनुसंधानविकासनिवेशं दीर्घकालीनविकासं च प्रभावितं कर्तुं शक्नोति। तथैव एयरएक्स्प्रेस् उद्योगे तीव्रस्पर्धायाः कारणात् केचन कम्पनयः व्ययस्य न्यूनीकरणार्थं सेवागुणवत्तायाः अवहेलनां कुर्वन्ति, अन्यायपूर्णस्पर्धां अपि कुर्वन्ति अतः सर्वकारस्य उद्योगसङ्घस्य च पर्यवेक्षणं सुदृढं कर्तुं, विपण्यव्यवस्थायाः मानकीकरणं कर्तुं, उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणं कर्तुं, सम्पूर्णस्य उद्योगस्य स्वस्थविकासस्य प्रवर्धनस्य च आवश्यकता वर्तते।

संक्षेपेण वक्तुं शक्यते यत् वाहनविपण्यस्य "आवृत्तिः" वायु-एक्स्प्रेस्-उद्योगे च स्पर्धा च द्वयोः अपि तत्कालस्य विकासस्य अपरिहार्य-उत्पादाः सन्ति परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा एव नवीनतां विकासं च कृत्वा एव उद्यमाः तीव्रविपण्यप्रतिस्पर्धायां अजेयरूपेण तिष्ठन्ति, उपभोक्तृभ्यः अपि प्रतियोगितायां अधिकाधिकं उत्तमविकल्पं प्राप्स्यति;