सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> अन्तर्राष्ट्रीय एक्सप्रेस वितरण एवं 50 वर्षीय श्रमिकों के स्वस्थ कार्यजीवन

अन्तर्राष्ट्रीय द्रुतप्रसवः तथा ५० वर्षीयकार्यकर्तृणां स्वस्थकार्यजीवनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं कार्यतीव्रतायाः तनावस्य च दृष्ट्या पश्यन्तु। अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे स्पर्धा तीव्रा, कार्य-गतिः द्रुता, कर्मचारिणां आवश्यकताः च अधिकाः सन्ति । ५० वर्षाधिकानां श्रमिकाणां शारीरिककार्यं क्रमेण न्यूनीकृतं भवति तथा च उच्चतीव्रकार्यस्य सम्मुखे स्वास्थ्यसमस्यानां कृते अधिकं प्रवणाः भवितुम् अर्हन्ति । यथा - कूरियरैः दीर्घकालं यावत् गुरुवस्तूनि वहितुं बहुधा धावितुं च आवश्यकं भवति, यत् तेषां शारीरिकबलस्य महती परीक्षा भवति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे कार्यं कुर्वन्तः ये ५० वर्षीयाः सन्ति, तेषां कृते एषः दबावः स्वस्थः भवितुम् अपि च कार्यं कर्तुं च समयं अधिकं न्यूनीकर्तुं शक्नोति ।

द्वितीयं सामाजिक-आर्थिककारकाणां अपि भूमिका भवति । अन्तर्राष्ट्रीय द्रुतवितरणव्यापारः प्रायः अन्तर्राष्ट्रीयव्यापारेण सह निकटतया सम्बद्धः भवति, आर्थिकस्थितौ उतार-चढावः अस्य उद्योगस्य विकासं प्रत्यक्षतया प्रभावितं करिष्यति यदा अर्थव्यवस्था प्रफुल्लिता भवति तदा व्यापारस्य परिमाणं वर्धते, मन्दगतिकाले श्रमिकाणां कार्यं पूर्णं कर्तुं अतिरिक्तसमयं कार्यं कर्तुं आवश्यकता भवितुम् अर्हति, तदा कार्यस्य अवसराः न्यूनाः भवन्ति, ५० वर्षाधिकानां श्रमिकाणां बेरोजगारी-जोखिमः अपि भवितुम् अर्हति एतत् अस्थिरं रोजगारवातावरणं तेषां स्वस्थकार्यजीवनस्य योजनायां नकारात्मकं प्रभावं जनयति।

अपि च प्रादेशिकभेदानाम् अवहेलना कर्तुं न शक्यते । केषुचित् विकसितक्षेत्रेषु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य प्रौद्योगिकी-प्रबन्धन-स्तरः तुल्यकालिकरूपेण उच्चः भवति, यत् श्रमिकाणां कृते उत्तम-कार्य-स्थितिः सुरक्षां च प्रदातुं शक्नोति, तेषां स्वस्थ-कार्य-जीवनस्य विस्तारं कर्तुं च सहायकं भवितुम् अर्हति परन्तु केषुचित् विकासशीलक्षेत्रेषु उन्नतसाधनानाम्, मानकीकृतप्रबन्धनस्य च अभावः भवितुम् अर्हति, कार्यवातावरणं च दुर्बलं भवति, यत् ५० वर्षाधिकानां श्रमिकाणां कृते गम्भीरं आव्हानं भवति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि लैङ्गिक-भेदाः प्रतिबिम्बिताः सन्ति । सामान्यतया पुरुषाणां शारीरिकशक्तेः दृष्ट्या केचन लाभाः भवितुम् अर्हन्ति, परन्तु दीर्घकालीनकार्यतनावस्य, जोखिमानां च सम्मुखे स्वास्थ्यसमस्यानां विकासस्य अपि सम्भावना अधिका भवति महिलाः विवरणानां निबन्धने ग्राहकसेवायाश्च उत्कृष्टतां प्राप्नुवन्ति, परन्तु केषुचित् पदेषु सीमिताः भवेयुः येषु श्रमसाध्यशारीरिकश्रमस्य आवश्यकता भवति । एतत् लैङ्गिक-अन्तरं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे ५० वर्षाणाम् अधिक-वयस्कानाम् स्वस्थ-कार्यजीवनं अपि प्रभावितं करिष्यति |

उपर्युक्तपरिस्थितेः प्रतिक्रियारूपेण अस्माभिः चिन्तनीयं यत् तस्य सुधारणार्थं कथं उपायाः करणीयाः इति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कृते तेषां कर्मचारिणां शारीरिक-मानसिक-स्वास्थ्यस्य विषये ध्यानं दातव्यं, उचित-कार्य-व्यवस्थाः प्रशिक्षण-अवकाशाः च प्रदातव्याः |. उदाहरणार्थं, कर्मचारिणां वयसः शारीरिकस्थितेः च अनुसारं कार्यस्य तीव्रताम्, पदं च समायोजितुं शक्यते, येन कर्मचारिणां कार्यदक्षतायां सुधारं कर्तुं व्यावसायिककौशलप्रशिक्षणं समये एव क्रियते; अनुकूलता।

तत्सङ्गमे सर्वकारस्य समाजस्य च भूमिका अपि भवितुमर्हति। अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासं नियमितं कर्तुं तथा च व्यावसायिक-स्वास्थ्यस्य विषये प्रचारं शिक्षां च सुदृढं कर्तुं तथा च श्रमिकानाम् आत्मरक्षणस्य जागरूकतां सुदृढं कर्तुं सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति समाजस्य सर्वे क्षेत्राः ५० वर्षाणाम् अधिकवयस्कानाम् अधिकाधिकं परिचर्या, समर्थनं च दातुं शक्नुवन्ति, तेषां कृते निष्पक्षं स्वस्थं च कार्यवातावरणं निर्मातुं शक्नुवन्ति।

संक्षेपेण वक्तुं शक्यते यत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकासः ५० वर्षीयानाम् स्वस्थकार्यजीवनेन सह निकटतया सम्बद्धः अस्ति । अस्माभिः मिलित्वा संतुलनं समाधानं च अन्वेष्टुं कार्यं कर्तव्यं येन श्रमिकाः आर्थिकविकासे योगदानं दत्त्वा स्वस्थं सुखदं च कार्यजीवनं भोक्तुं शक्नुवन्ति।