सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> आर्थिक उतार-चढावस्य अन्तर्गतं जनानां आजीविकायाः ​​नवीन-उद्योगस्य च प्रवृत्तिः

आर्थिक उतार-चढावस्य अधीनं जनानां आजीविका नूतनाः उद्योगाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकमन्दतायाः समये रोजगारस्य दबावः वर्धते, आयस्य न्यूनता च भवति, येन जनाः सावधानीपूर्वकं बजटं निर्मातुं, स्वस्य उपभोगस्य आदतं समायोजयितुं च बाध्यन्ते गुणवत्तायाः ब्राण्डस्य च अनुसरणं कर्तुं मूल उपभोगसंकल्पना क्रमेण व्यावहारिकतायाः, व्यय-प्रभावशीलतायाः च प्रति झुकति स्म ।

अनेन केषुचित् उद्योगेषु अपि परिवर्तनं जातम् । एक्स्प्रेस् डिलिवरी उद्योगं उदाहरणरूपेण गृहीत्वा, व्ययस्य न्यूनीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च एक्सप्रेस् डिलिवरी कम्पनीभिः रसदमार्गान् अनुकूलितं कृत्वा बुद्धिमान् प्रबन्धनं सुदृढं कृतम् अस्ति

ई-वाणिज्यक्षेत्रे स्पर्धा तस्मादपि तीव्रा भवति । उपभोक्तृणां आकर्षणार्थं व्यापारिणः विपणनपद्धतीनां नवीनतां निरन्तरं कुर्वन्ति, विविधानि प्राधान्यक्रियाकलापाः च आरभन्ते । परन्तु तस्मिन् एव काले केचन लघु-ई-वाणिज्य-कम्पनयः वर्धमान-व्ययस्य, न्यून-विपण्य-भागस्य च कारणेन कष्टानां सामनां कुर्वन्ति ।

अस्मिन् सन्दर्भे उदयमानं साझेदारी-अर्थव्यवस्थायाः प्रतिरूपं उद्भूतम् अस्ति । साझायात्रा, साझावासः इत्यादयः मञ्चाः जनान् अतिरिक्त-आय-मार्गान् प्रदास्यन्ति तथा च जनानां यात्रा-वास-विधौ अपि किञ्चित् परिमाणेन परिवर्तनं कृतवन्तः

उद्यमिनः कृते आर्थिकमन्दी आव्हानं अवसरं च भवति । तेषां विपण्यस्य आवश्यकतानां विषये अधिकं गहनतया अवगतं भवितुं, प्रवेशबिन्दून् चिन्तयितुं, अभिनवव्यापारप्रतिमानैः उच्चगुणवत्तायुक्तैः उत्पादैः सेवाभिः च विपण्यं जितुम् आवश्यकम्।

संक्षेपेण आर्थिक-उतार-चढावः ज्वारस्य उतार-चढावः इव भवति वयं तत् निवारयितुं न शक्नुमः, परन्तु वयं तस्य अनुकूलनं कर्तुं, तस्य सामना कर्तुं च शिक्षितुं शक्नुमः, परिवर्तनेषु नूतनं जीवनं आशां च अन्वेष्टुं शक्नुमः |.