सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकीसैन्यजहाजनिर्माणउद्योगस्य दुर्दशायाः वायुमालस्य च सम्भाव्यसम्बन्धः

अमेरिकीसैन्यजहाजनिर्माणउद्योगस्य दुःखानां वायुमालस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णभागत्वेन वायुमालस्य उच्चदक्षतायाः वेगस्य च सह वैश्विकव्यापारे प्रमुखा भूमिका अस्ति । परन्तु अमेरिकीसैन्यजहाजनिर्माण-उद्योगेन सह तस्य सम्बन्धः तत्क्षणं स्पष्टं न भवति । अमेरिकीसैन्यजहाजनिर्माण-उद्योगस्य उत्पादनं २५ वर्षेषु न्यूनतमस्तरं यावत् न्यूनीकृतम्, यथा वैश्विकसमुद्रीधमकीनां विस्तारः, नित्यं युद्धपोतनिर्माणपरिवर्तनं, व्ययस्य अतिक्रमणं, जहाजनिर्माणकर्मचारिणां नियुक्तिः, धारणस्य च विषयाः इत्यादिभिः विविधैः कारकैः प्रभावितम् परन्तु अस्याः स्वतन्त्रप्रतीतस्य दुविधायाः पृष्ठतः वायुमालस्य विकासः शान्ततया केषाञ्चन आर्थिक-औद्योगिक-प्रतिमानानाम् परिवर्तनं कुर्वन् अस्ति स्यात् ।

आर्थिकदृष्ट्या वायुमालस्य तीव्रविकासस्य पारम्परिकसमुद्रीपरिवहनउद्योगे निश्चितः प्रभावः अभवत् । यथा यथा वैश्विकव्यापारे वेगस्य समयसापेक्षतायाः च आवश्यकताः वर्धन्ते तथा अधिकाधिकाः उच्चमूल्याः, तात्कालिकरूपेण आवश्यकाः मालाः वायुमार्गेण परिवहनं कर्तुं चयनं कुर्वन्ति एतेन समुद्रीयनौकायानस्य विपण्यभागः निपीडितः, यत्र सैन्यनौकानिर्माण-उद्योगः अवलम्बते । माङ्गल्याः परिवर्तनेन सम्बन्धित औद्योगिकशृङ्खलासु संसाधनानाम् पुनर्विनियोगः भवितुम् अर्हति, तस्मात् सैन्यजहाजनिर्माण-उद्योगे संसाधन-अधिग्रहणे, व्यय-नियन्त्रणे च परोक्ष-प्रभावः भवति

प्रौद्योगिकी नवीनतायाः दृष्ट्या वायुमालक्षेत्रं विमानस्य डिजाइनस्य, निर्माणस्य, सामग्रीप्रौद्योगिक्याः च उन्नतिं निरन्तरं प्रवर्धयति तदनुपातेन अमेरिकीसैन्यजहाजनिर्माण-उद्योगे प्रौद्योगिकी-नवीनीकरणस्य गतिः तुल्यकालिकरूपेण पश्चात्तापी इव भासते । यदि विमाननक्षेत्रे उन्नतप्रौद्योगिकीः, यथा लघुसामग्री, कुशलशक्तिप्रणाली, बुद्धिमान् नियन्त्रणप्रणाली च सैन्यजहाजनिर्माणउद्योगे सम्यक् प्रयोक्तुं परिवर्तनं च कर्तुं शक्यते तर्हि ते वर्तमानकाले तेषां सम्मुखीभूतानां कठिनतानां नूतनविचाराः समाधानं च दातुं समर्थाः भवेयुः . परन्तु उद्योगानां मध्ये बाधानां भेदानाञ्च कारणात् एतत् प्रौद्योगिकीस्थापनं एकीकरणं च सुचारुरूपेण न चलति, अनेकानि बाधानि, आव्हानानि च पारयितुं आवश्यकता वर्तते

मानवसंसाधनस्य दृष्ट्या वायुमालवाहक-उद्योगस्य समृद्ध्या उत्कृष्टानां अभियांत्रिकी-तकनीकी-प्रतिभानां, कुशलकार्यकर्तृणां च बहूनां आकर्षणं कृतम् अस्ति तस्य विपरीतम् अमेरिकीसैन्यजहाजनिर्माण-उद्योगे समस्यानां श्रृङ्खलायाः कारणात् प्रतिभां आकर्षयितुं, धारयितुं च प्रचण्डः दबावः भवति । प्रतिभायाः हानिः सैन्यजहाजनिर्माण-उद्योगस्य नवीनताक्षमताम् उत्पादनदक्षतां च अधिकं प्रतिबन्धयति, येन सः जटिलस्य नित्यं परिवर्तनशीलस्य च विपण्यवातावरणस्य प्रौद्योगिकीविकासस्य च सामना कर्तुं असमर्थः भवति

तदतिरिक्तं नीतिवातावरणं अपि उभयोः विकासं प्रभावितं महत्त्वपूर्णं कारकम् अस्ति । विभिन्नदेशानां सर्वकारेषु विमानयानस्य, जहाजनिर्माणस्य च क्षेत्रेषु नीतिसमर्थनस्य निवेशस्य च भिन्नस्तरः भवति । केषाञ्चन देशानाम् वायुमालवाहक-उद्योगस्य प्रबलसमर्थनेन तस्य तीव्रविकासः प्रवर्धितः, परन्तु संयुक्तराज्यस्य नीतिसमायोजनेन सैन्यजहाजनिर्माण-उद्योगे अपर्याप्तसंसाधनविनियोगेन च वैश्विकप्रतिस्पर्धायां क्रमेण लाभः नष्टः भवितुम् अर्हति

सारांशतः यद्यपि वायुमालवाहनम् अमेरिकीसैन्यजहाजनिर्माणोद्योगः च भिन्नक्षेत्रेषु अन्तर्भवति इति भासते तथापि वैश्वीकरणस्य सन्दर्भे तयोः मध्ये अविच्छिन्नसम्बन्धाः सन्ति वैश्विक-आर्थिक-औद्योगिक-विकासस्य प्रवृत्तीनां व्यापकरूपेण ग्रहणं कर्तुं तदनुरूप-रणनीतयः नीतयः च निर्मातुं अस्माकं कृते अस्य सम्बन्धस्य गहन-अनुसन्धानं अवगमनं च महत् महत्त्वपूर्णम् अस्ति |.