सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> 2024 तमे वर्षे रसदस्य व्यावसायिकसुधारस्य च प्रौद्योगिकीविकासस्य प्रभावः

२०२४ तमे वर्षे रसदव्यवस्थायां व्यावसायिकपरिवर्तनेषु च प्रौद्योगिकीविकासस्य प्रभावः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा रसद-उद्योगेन बुद्धिमान् परिवर्तनस्य आरम्भः कृतः । बुद्धिमान् गोदामव्यवस्था मालस्य स्वचालितभण्डारणं पुनर्प्राप्तिः च साक्षात्कर्तुं शक्नोति, येन गोदामस्य स्थानस्य उपयोगे कार्यदक्षता च बहुधा सुधारः भवति यथा, रोबोट्, स्वचालितयन्त्राणां माध्यमेन मालस्य स्थानान्तरणं, संग्रहणं च शीघ्रं सटीकतया च कर्तुं शक्यते, येन श्रमव्ययः, त्रुटिदरः च न्यूनीकरोति

परिवहनक्षेत्रे चालकरहितप्रौद्योगिक्याः विकासेन रसदस्य परिवहनस्य च प्रतिमानं परिवर्तनं भविष्यति इति अपेक्षा अस्ति । स्वयमेव चालिताः ट्रकाः दीर्घदूरपरिवहनस्य अबाधितसञ्चालनस्य साक्षात्कारं कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं, यातायातदुर्घटनानां जोखिमं न्यूनीकर्तुं च शक्नुवन्ति तस्मिन् एव काले IoT प्रौद्योगिक्याः उपयोगेन मालस्य वास्तविकसमयस्य स्थानं स्थितिः च समीचीनतया निरीक्षितुं शक्यते, येन ग्राहकाः कदापि मालस्य गतिं अवगन्तुं शक्नुवन्ति

प्रौद्योगिक्याः विकासेन व्यापारजगति अपि गहनपरिवर्तनं भवति । ऑनलाइन-शॉपिङ्ग् इत्यस्य लोकप्रियतायाः कारणात् ई-वाणिज्य-मञ्चाः व्यापारस्य महत्त्वपूर्णः भागः अभवत् । उपभोक्तारः गृहात् न निर्गत्य विश्वस्य सर्वेभ्यः वस्तूनि क्रेतुं शक्नुवन्ति एतेन सुलभतया शॉपिङ्ग् पद्धत्या जनानां उपभोगस्य आदतौ बहु परिवर्तनं जातम् ।

ई-वाणिज्य-मञ्चाः दृढ-रसद-समर्थनात् अविभाज्यम् अस्ति । द्रुतगतिना सटीकवितरणसेवाः ई-वाणिज्यस्य विकासस्य कुञ्जी अभवन् । अस्मिन् क्रमे बृहत् आँकडा, कृत्रिमबुद्धि-अल्गोरिदम् च महत्त्वपूर्णां भूमिकां निर्वहति । ते उपभोक्तृमाङ्गस्य पूर्वानुमानं कर्तुं शक्नुवन्ति तथा च सूचीप्रबन्धनस्य अनुकूलनं कर्तुं शक्नुवन्ति, यस्य परिणामेण अधिककुशलं आपूर्तिशृङ्खलासञ्चालनं भवति ।

२०२४ तमे वर्षे चीन-कृत्रिम-बुद्धि-समाजस्य ९ तमे राष्ट्रिय-बुद्धि-निर्माण-शैक्षणिक-सम्मेलनं गुइयांग्-नगरे आयोजितम् आसीत्, तत्र बहवः उद्योगविशेषज्ञाः विद्वांसः च एकत्र आगताः, येन बुद्धिमान्-निर्माण-क्षेत्रे कृत्रिम-बुद्धेः नवीनतम-उपलब्धिषु, अनुप्रयोगेषु च चर्चा कृता एतेषां परिणामानां अनुप्रयोगानाञ्च रसद-ई-वाणिज्य-उद्योगेषु गहनः प्रभावः भविष्यति इति निःसंदेहम् ।

यथा सम्मेलने चर्चां कृतानि नवीनप्रौद्योगिकीनि बुद्धिमान् निर्माणस्य अवधारणाः च रसदसाधनानाम् उत्पादनं निर्माणं च कृत्वा रसदसाधनानाम् बुद्धिमत्तास्तरं सुधारयितुम् प्रयोक्तुं शक्यन्ते। तस्मिन् एव काले विशेषज्ञानाम् शोधपरिणामेषु ई-वाणिज्यमञ्चानां अनुकूलनार्थं नूतनाः विचाराः पद्धतयः च प्राप्यन्ते ।

तदतिरिक्तं सम्मेलनेन निर्मितेन संचारवातावरणेन उद्योगस्य, शिक्षाशास्त्रस्य, शोधसंस्थानां च सहकार्यं प्रवर्धितम् । उद्यमाः वैज्ञानिकसंशोधनसंस्थाभिः सह सहकार्यं कृत्वा उद्योगस्य अभिनवविकासं प्रवर्धयितुं रसद-ई-वाणिज्य-उद्योगानाम् अनुकूलानि नवीनप्रौद्योगिकीनि समाधानं च संयुक्तरूपेण विकसितुं शक्नुवन्ति।

संक्षेपेण विज्ञानस्य प्रौद्योगिक्याः च विकासेन रसदस्य व्यापारस्य च कृते विशालाः अवसराः, आव्हानानि च आगतानि सन्ति । अस्मिन् द्रुतगत्या विकसितयुगे पदस्थानं प्राप्तुं सफलतां च प्राप्तुं परिवर्तनस्य अनुकूलतां निरन्तरं कर्तुं नूतनानां प्रौद्योगिकीनां सक्रियरूपेण प्रयोगः च आवश्यकः।