समाचारं
समाचारं
Home> उद्योगसमाचारः> ई-वाणिज्यम् तथा पारम्परिकदृश्यस्थानानि : सीमापारविकासविषये नवीनचिन्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्य-उद्योगेन, स्वस्य कुशल-वितरण-व्यवस्थायाः, सुविधा-सेवानां च कारणेन जनानां शॉपिङ्ग-विधिः परिवर्तिता अस्ति । उपभोक्तृभ्यः शीघ्रं मालवितरणं कर्तुं कूरियरबालकाः वीथिषु, गल्ल्यासु च भ्रमणं कुर्वन्ति । एतत् कुशलं परिचालनप्रतिरूपं न केवलं उपभोक्तृणां शॉपिङ्ग-अनुभवं सुधारयति, अपितु आर्थिकविकासं अपि प्रवर्धयति ।
परन्तु वाङ्ग-परिवार-आङ्गणम् इत्यादिषु पारम्परिक-दृश्य-स्थलेषु गहनं ऐतिहासिकं सांस्कृतिकं च धरोहरं वर्तते । आगन्तुकाः तस्मिन् विहारं कुर्वन्ति, कालस्य व्यतीतं इतिहासस्य आकर्षणं च अनुभवन्ति । परन्तु विकासप्रक्रियायां पर्यटनसेवानुभवः, दर्शनीयस्थानप्रबन्धनं संचालनं च इत्यादीनां केषाञ्चन आव्हानानां सामना अपि भवति ।
यदि ई-वाणिज्यतः केचन सफलाः अनुभवाः पारम्परिकदृश्यस्थानेषु प्रविष्टाः भवन्ति तर्हि तस्य किं प्रभावः भविष्यति? यथा, ई-वाणिज्य-रसद-निरीक्षण-प्रणालीभ्यः शिक्षित्वा पर्यटकाः वास्तविकसमये दृश्यक्षेत्रे जनानां वितरणं यात्रामार्गं च अवगन्तुं शक्नुवन्ति, स्वस्य यात्रा-कार्यक्रमस्य पूर्वमेव योजनां कर्तुं शक्नुवन्ति, प्रतीक्षायाः समयं च न्यूनीकर्तुं शक्नुवन्ति अन्यत् उदाहरणं अस्ति यत् ई-वाणिज्यस्य ग्राहकमूल्यांकनतन्त्रं ज्ञातुं, पर्यटकानाम् प्रतिक्रियाः समये संग्रहीतुं, दृश्यस्थानानां सेवागुणवत्तायां सुधारं कर्तुं च
ई-वाणिज्यस्य बृहत्-आँकडा-विश्लेषण-क्षमता अपि पारम्परिक-दृश्य-स्थानात् शिक्षितुं योग्या अस्ति । पर्यटकानाम् उपभोग-अभ्यासानां, रुचिनां, शौकानां च आँकडानां विश्लेषणं कृत्वा, दर्शनीयस्थलानि भिन्न-भिन्न-पर्यटकानाम् आवश्यकतानां पूर्तये व्यक्तिगतपर्यटन-उत्पादानाम्, सेवानां च समीचीनतया प्रारम्भं कर्तुं शक्नुवन्ति
तत्सह, ई-वाणिज्यविपणनपद्धतीनां उपयोगः दृश्यस्थानैः अपि कर्तुं शक्यते । सामाजिकमाध्यमानां, ऑनलाइन-लाइव-प्रसारणस्य इत्यादीनां मञ्चानां उपयोगेन दर्शनीयस्थलस्य लोकप्रियतां विस्तारयन्तु, अधिकान् पर्यटकान् आकर्षयन्तु च ।
अवश्यं ई-वाणिज्य-अनुभवस्य परिचयस्य प्रक्रियायां अस्माभिः दृश्यस्थानस्य लक्षणं सांस्कृतिक-अर्थं च संयोजयितुं अपि ध्यानं दातव्यं, तस्य यंत्रवत् प्रतिलिपिः न करणीयम् |. पर्यटनस्थलस्य विशिष्टतां ऐतिहासिकविशेषतां च निर्वाहयितुं आवश्यकं येन पर्यटकाः सुविधाजनकसेवानां आनन्दं लभन्ते पारम्परिकसंस्कृतेः आकर्षणं गभीरं अनुभवितुं शक्नुवन्ति
संक्षेपेण, यद्यपि ई-वाणिज्यम्, पारम्परिकदृश्यस्थानानि च भिन्नक्षेत्रेषु सन्ति तथापि परस्परशिक्षणेन एकीकरणेन च उत्तमविकाससंभावनाः सृज्यन्ते इति अपेक्षा अस्ति