सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> गुइयांग बुद्धिमान विनिर्माण शैक्षणिक सम्मेलन एवं रसद परिवहन क्षेत्रे सहयोगात्मक विकास

गुइयांग बुद्धिमान् विनिर्माणशैक्षणिकसम्मेलनं तथा रसदपरिवहनक्षेत्रे सहकारिविकासः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना वैश्विक-आर्थिक-एकीकरणस्य त्वरिततायाः कारणात् आर्थिक-विकासे रसदस्य, परिवहनस्य च भूमिका अधिकाधिकं प्रमुखा अभवत् एकः कुशलः द्रुतश्च मालवाहनपद्धतिः इति नाम्ना व्यापारविनिमयस्य प्रवर्धने औद्योगिक उन्नयनस्य च प्रवर्धने विमानयानस्य महत्त्वपूर्णा भूमिका भवति । वायुमार्गेण मालवाहनस्य परिवहनेन वेगस्य कार्यक्षमतायाः च दृष्ट्या महत्त्वपूर्णाः लाभाः प्राप्यन्ते तथापि स्वकीयानां आव्हानानां समुच्चयः अपि अस्ति ।

प्रथमं, विमानमालवाहनपरिवहनस्य प्रमुखं बाधकं व्ययः अस्ति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्थानकसुविधानां उपयोगस्य शुल्कं, विमानस्य अनुरक्षणव्ययः च सर्वे विमानयानस्य तुल्यकालिकरूपेण महत्त्वं ददति । केषाञ्चन व्यय-संवेदनशीलानाम् मालवाहनस्य कृते अन्ये अधिक-किफायती-परिवहन-विधयः चयनिताः भवितुम् अर्हन्ति । परन्तु उच्चमूल्यवृद्धि-समय-संवेदनशील-वस्तूनाम्, यथा इलेक्ट्रॉनिक-उत्पादानाम्, ताजानां खाद्यानां इत्यादीनां कृते, विमानयानस्य द्रुत-वितरण-क्षमता सुनिश्चितं कर्तुं शक्नोति यत् वस्तुनां मूल्यं गुणवत्ता च क्षतिं न करोति

द्वितीयं, विमानयानमालस्य क्षमतायां अपि केचन सीमाः सन्ति । मार्ग-रेल-परिवहनस्य तुलने विमानानां मालवाहनक्षमता तुल्यकालिकरूपेण अल्पा भवति । शिखरऋतुषु विशेषपरिस्थितौ वा परिवहनक्षमता कठिना भवितुम् अर्हति । एतस्याः समस्यायाः निवारणाय विमानमालवाहककम्पनीभिः मार्गस्य यथोचितरूपेण योजनां कर्तुं, उड्डयनव्यवस्थां अनुकूलितुं, विमानस्य उपयोगे सुधारं कर्तुं च आवश्यकम् । तत्सह अन्यैः परिवहनविधानैः सह समन्वयः महत्त्वपूर्णः अभवत् । विभिन्नपरिवहनविधिनां मध्ये निर्विघ्नसंयोजनं प्राप्तुं बहुविधपरिवहनव्यवस्थां स्थापयित्वा वयं तेषां स्वस्वलाभानां पूर्णक्रीडां दातुं शक्नुमः तथा च रसदस्य परिवहनस्य च समग्रदक्षतां सुधारयितुं शक्नुमः।

तदतिरिक्तं विमानयानमालवाहनं मौसमः, नीतयः इत्यादिभिः बाह्यकारकैः अपि प्रभावितः भवति । दुर्गतेः कारणात् विमानविलम्बः अथवा रद्दीकरणं भवितुम् अर्हति, येन मालस्य समये वितरणं प्रभावितं भवति । विमाननियन्त्रणेषु परिवर्तनं, व्यापारनीतिषु च नीतिसमायोजनानां विमानयानस्य मालवाहनस्य च संचालने अपि महत्त्वपूर्णः प्रभावः भविष्यति अतः वायुमालवाहककम्पनीभिः बाह्यवातावरणे परिवर्तनस्य विषये निकटतया ध्यानं दत्त्वा जोखिमपूर्वसूचनाप्रतिक्रियाक्षमता च सुदृढाः करणीयाः।

२०२४ तमे वर्षे चीनकृत्रिमबुद्धिसमाजस्य ९तमं राष्ट्रियबुद्धिमत्निर्माणशैक्षणिकसम्मेलनं गुइयाङ्गनगरे आयोजितम् आसीत् । बुद्धिमान् निर्माणप्रौद्योगिक्याः विकासेन विमानयानस्य मालवाहनस्य च नूतनाः अवसराः प्राप्ताः । यथा, बृहत् आँकडानां कृत्रिमबुद्धिप्रौद्योगिक्याः च माध्यमेन मालवाहनपरिवहनमागधस्य समीचीनरूपेण पूर्वानुमानं कर्तुं, रसदवितरणयोजनानां अनुकूलनं कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं च शक्यते तस्मिन् एव काले स्मार्ट-गोदामस्य तथा स्वचालित-भार-अवरोहण-उपकरणानाम् अनुप्रयोगेन श्रम-व्ययस्य न्यूनीकरणं कर्तुं शक्यते, माल-प्रक्रियाकरणस्य गतिः सटीकता च सुधारः भवति

बुद्धिमान् निर्माणस्य सन्दर्भे विमानपरिवहनं मालवाहनकम्पनयः च बुद्धिमान् रसदमञ्चं निर्मातुं डिजिटलप्रौद्योगिक्याः उपयोगं कर्तुं शक्नुवन्ति । अस्य मञ्चस्य माध्यमेन मालवाहकसूचनायाः वास्तविकसमयनिरीक्षणं, परिवहनप्रक्रियाणां दृश्यप्रबन्धनं, ग्राहकैः सह कुशलसञ्चारः च प्राप्यते । एतेन न केवलं ग्राहकसन्तुष्टिः वर्धयितुं शक्यते, अपितु कम्पनीयाः परिचालनप्रबन्धनस्तरस्य सुधारः अपि भवति, विपण्यप्रतिस्पर्धा च वर्धयितुं शक्यते ।

संक्षेपेण आधुनिकरसदव्यवस्थायां वायुमालवाहनयानस्य अपूरणीयस्थानं वर्तते । विविधचुनौत्यस्य अवसरानां च सामना कृत्वा आर्थिकसामाजिकविकासाय अधिककुशलतया उत्तमरसदसेवाः प्रदातुं बुद्धिमान्विनिर्माणादिभिः उदयमानप्रौद्योगिकीभिः सह गहनतया एकीकरणं च निरन्तरं नवीनीकरणं अनुकूलनं च आवश्यकम्।