समाचारं
समाचारं
Home> उद्योगसमाचारः> चीन-रोमानिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षस्य सन्दर्भे आधुनिकपरिवहन-उद्योगस्य विकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-रोमानिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । तेषु परिवहनक्षेत्रे अपि सहकार्यं निरन्तरं गभीरं भवति । यद्यपि वयं मुख्यतया विमानमालवाहनस्य विषये न वदामः तथापि परिवहन-उद्योगस्य सर्वे पक्षाः परस्परं सम्बद्धाः सन्ति ।
यावत् स्थलयानस्य विषयः अस्ति तावत् रेलयानं, मार्गयानं च मालवाहने मौलिकभूमिकां निर्वहति । रेलयानयानं बहुमात्रायां मालवस्तुं वहितुं शक्नोति, दीर्घदूरपरिवहनस्य साक्षात्कारं कर्तुं शक्नोति, तुल्यकालिकरूपेण स्थिरं सुरक्षितं च भवति । मार्गयानं लचीलं भवति, "द्वारतः द्वारे" सेवां प्राप्तुं शक्नोति ।
अन्तर्राष्ट्रीयव्यापारे समुद्रनौकायानम् अपि सामान्यतया प्रयुक्तः परिवहनविधिः अस्ति । बृहत् मालवाहकाः तुल्यकालिकरूपेण न्यूनव्ययेन बहुमात्रायां मालवाहनं कर्तुं शक्नुवन्ति । परन्तु समुद्रयानयानं मन्दतरं भवति, मौसमस्य, समुद्रस्य च स्थितिः अधिकं प्रभावितं भवति ।
वायुमालवाहनपरिवहनं यद्यपि कुलपरिवहनमात्रायाः दृष्ट्या स्थलसमुद्रपरिवहनवत् उत्तमं न भवेत् तथापि केषुचित् विशिष्टक्षेत्रेषु अपूरणीयाः लाभाः सन्ति यथा, विमानयानं शीघ्रमेव उच्चमूल्यं, समयसंवेदनशीलं वस्तूनि स्वगन्तव्यस्थानेषु प्रदातुं शक्नोति ।
विमानयानमालस्य लक्षणं विलक्षणम् अस्ति । प्रथमं तु द्रुतं भवति, येन मालस्य परिवहनसमयः बहु लघुः भवति, तात्कालिक आवश्यकताः च पूरयितुं शक्यते । द्वितीयं, अस्य सेवागुणवत्ता तुल्यकालिकरूपेण उच्चा भवति, मालस्य रक्षणं च व्यापकम् अस्ति । अपि च विमानयानस्य विस्तृतं मार्गजालं वर्तते यत् विश्वस्य प्रमुखनगराणि सम्बध्दयति ।
आधुनिक अर्थव्यवस्थायां कालः धनम् एव । केषाञ्चन उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम्, ताजानां उत्पादनानां, चिकित्सासामग्री इत्यादीनां कृते द्रुतपरिवहनं महत्त्वपूर्णम् अस्ति । विमानमालवाहनपरिवहनं सुनिश्चितं करोति यत् एते मालाः अल्पतमसमये एव विपण्यं प्राप्नुवन्ति, तेषां मूल्यं गुणवत्तां च निर्वाहयति ।
परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । अधिकव्ययः अस्य मुख्यसमस्यासु अन्यतमः अस्ति । इन्धनस्य, विमानस्य परिपालनस्य, कार्मिकवेतनस्य इत्यादिषु व्ययः विमानयानस्य तुल्यकालिकरूपेण महत् भवति ।
तदतिरिक्तं विमानयानक्षमता तुल्यकालिकरूपेण सीमितम् अस्ति । तदपेक्षया स्थलसमुद्रयानयानं बहु बृहत्तरं मालवाहनं वहितुं शक्नोति । अपि च, विमानयानं मौसमेन विमानयाननियन्त्रणेन च बहु प्रभावितं भवति, येन विमानविलम्बः वा रद्दीकरणं वा भवितुम् अर्हति ।
एतासां आव्हानानां निवारणाय विमानयान-उद्योगः अपि निरन्तरं नवीनतां विकासं च कुर्वन् अस्ति । यथा मार्गनियोजनस्य अनुकूलनं, विमानस्य ईंधनदक्षतायाः सुधारः, रसदसूचनाप्रबन्धनस्य सुदृढीकरणम् इत्यादयः ।
चीन-रोमानिया-देशयोः सहकार्यं कृत्वा विमानयानमालयानस्य अपि विकासस्य निश्चितं स्थानं वर्तते । पक्षद्वयं वायुमालस्य क्षेत्रे सहकार्यं सुदृढं कर्तुं, व्यापारविनिमयस्य कार्यक्षमतां च वर्धयितुं शक्नोति।
संक्षेपेण परिवहन-उद्योगस्य विविधविकासः अनिवार्यः प्रवृत्तिः अस्ति । विभिन्नाः परिवहनविधयः परस्परं पूरकाः सन्ति, संयुक्तरूपेण अर्थव्यवस्थायाः समृद्धौ योगदानं च ददति । अस्य महत्त्वपूर्णभागत्वेन विमानपरिवहनमालस्य अद्वितीयं भूमिकां निरन्तरं निर्वहति ।