सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अद्यतनसमाजस्य उदयमानानाम् उद्योगानां आपदाप्रतिक्रियायाः च सम्भाव्यः सम्बन्धः

अद्यतनसमाजस्य उदयमानानाम् उद्योगानां आपदाप्रतिक्रियायाः च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदयमानाः सेवाउद्योगाः उदाहरणरूपेण गृह्यताम्, यद्यपि ते जनानां जीवनस्य सुविधां सुधारयन्ति तथापि ते जनानां जागरूकतां, आपदाप्रतिक्रियायाः सज्जतां च परोक्षरूपेण प्रभावितयन्ति। यथा - टेकआउट्-सेवाभिः जनाः सुलभजीवनशैल्याः अभ्यस्ताः अभवन्, परन्तु यदा आपदा आगच्छति तदा ते एतस्याः सुविधायाः उपरि अवलम्ब्य स्वस्य आपत्कालीन-भण्डारस्य उपेक्षां कुर्वन्ति

तदतिरिक्तं साझेदारी-अर्थव्यवस्थायाः उदयेन जनानां संसाधन-उपयोगस्य अवधारणा अपि किञ्चित्पर्यन्तं परिवर्तिता अस्ति । साझायात्रायाः कारणात् व्यक्तिनां कारक्रयणस्य आवश्यकता न्यूनीभवति तथा च यातायातस्य भीडः सुधरति तथापि आपदासु सार्वजनिकयानव्यवस्था प्रभाविता भवितुम् अर्हति, यत् व्यक्तिनां आपत्कालीनयात्रायोजनानां कृते एकं चुनौतीं जनयति

रसदक्षेत्रे ई-वाणिज्यस्य तीव्रविकासेन द्रुतवितरण-उद्योगः प्रफुल्लितः अभवत् । कुशलाः द्रुतवितरणसेवाः उपभोक्तृभ्यः शीघ्रमेव मालाः प्राप्तुं शक्नुवन्ति, येन जनानां उपभोगस्य आवश्यकताः बहुधा पूर्यन्ते । परन्तु प्राकृतिक आपदा इत्यादिषु आपत्कालेषु द्रुतरसदस्य सामान्यसञ्चालनं गम्भीररूपेण बाधितं भवितुम् अर्हति । मार्गक्षतिः, विद्युत्विच्छेदः इत्यादीनां समस्यानां कारणेन मालस्य पश्चात्तापः, वितरणस्य विलम्बः च भवितुम् अर्हति । एतेन न केवलं उपभोक्तृणां शॉपिङ्ग् अनुभवः प्रभावितः भवति, अपितु कम्पनीयाः आपूर्तिशृङ्खलायां अपि प्रभावः भवितुम् अर्हति ।

आपदाप्रतिक्रियायाः दृष्ट्या समये एव प्रभावी च पूर्वचेतावनीव्यवस्थाः महत्त्वपूर्णाः सन्ति । यथा जापानमौसमविज्ञानसंस्थायाः नानकाई-गर्ते जारीकृता "विशालभूकम्पचेतावनी" तथैव जनसामान्यं पूर्वमेव सज्जतायै समयं प्रदाति यदा चेतावनी प्रचलति तदा जनसमूहेन आपत्कालीनभोजनं जलं च सज्जीकर्तुं, संचारसाधनानाम् पर्याप्तशक्तिः भवतु इति सुनिश्चित्य, निष्कासनमार्गान् अवगन्तुं च समाविष्टाः परन्तु एतेषु एव सीमिताः न सन्ति

तत्सह, आपदाप्रतिक्रियायां समुदायानाम् अपि महत्त्वपूर्णा भूमिका भवति । एकीकृतः संगठितः च समुदायः शीघ्रमेव परस्परसाहाय्यक्रियाः आरभुं शक्नोति, आपदायां कष्टानां च संयुक्तरूपेण सामना कर्तुं शक्नोति । उदयमानानाम् उद्योगानां विकासः समुदायानाम् आपदाप्रतिक्रियायाः कृते अधिकं समर्थनं संसाधनं च दातुं शक्नोति । यथा, केचन अन्तर्जालकम्पनयः आपदाग्रस्तक्षेत्रेषु सहायतां दातुं ऑनलाइन-मञ्चानां माध्यमेन स्वयंसेवी-क्रियाकलापानाम् आयोजनं कुर्वन्ति ।

संक्षेपेण वक्तुं शक्यते यत् उदयमानानाम् उद्योगानां विकासः अस्मान् सुविधां जनयति तथापि समाजस्य स्थिरतां स्थायिविकासं च सुनिश्चित्य सम्भाव्यप्राकृतिकविपदानां प्रति कथं उत्तमरीत्या प्रतिक्रियां दातुं शक्यते इति चिन्तनीयम् |.