समाचारं
समाचारं
Home> Industry News> "ई-वाणिज्यस्य स्वास्थ्यस्य च अद्वितीयं परस्परं गूंथनं: नवीनदृष्टिकोणात् चिन्तनम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यम् न केवलं शॉपिङ्ग्-सुविधां आनयति, अपितु स्वास्थ्य-उत्पादानाम् विस्तृत-श्रेणीं अपि प्रदाति । परन्तु एतावता विकल्पानां सम्मुखे उपभोक्तारः प्रायः सहजतया भ्रमिताः भवन्ति । केचन असैय्यव्यापारिणः स्व-उत्पादानाम् प्रभावशीलतां अतिशयोक्तिं कर्तुं उपभोक्तृन् भ्रमितुं च ई-वाणिज्य-मञ्चानां उपयोगं कुर्वन्ति । यथा, केचन उत्पादाः ये बृहदान्त्रस्य सम्यक् शोधनं कर्तुं, मलस्य निराकरणं च कर्तुं समर्थाः इति वदन्ति, तेषां वस्तुतः वैज्ञानिकः आधारः नास्ति
ई-वाणिज्यस्य द्रुतवितरणस्य तीव्रविकासेन मालाः उपभोक्तृभ्यः शीघ्रं प्राप्तुं शक्यन्ते । परन्तु एतेन काश्चन समस्याः अपि आनयन्ति। अतिसेवनं अपव्ययः च समये समये भवति, एतत् सेवनप्रकारं च पर्यावरणस्य उपरि किञ्चित् दबावं स्थापयति, परोक्षरूपेण जनानां स्वास्थ्यं प्रभावितं करोति च यथा, एक्स्प्रेस् पैकेजिंग् अपशिष्टस्य बृहत् परिमाणस्य अनुचितं संचालनेन पारिस्थितिकीपर्यावरणस्य क्षतिः भविष्यति, तस्मात् जनानां जीवनस्य गुणवत्ता प्रभाविता भविष्यति
तदतिरिक्तं ई-वाणिज्यस्य उदयेन जनानां क्रीडा-जीवन-अभ्यासयोः अपि परिवर्तनं जातम् । बहवः जनाः सङ्गणकस्य पुरतः दीर्घकालं यावत् शॉपिङ्गं कुर्वन्ति, येन बहिः क्रियाकलापानाम्, व्यायामस्य च समयः न्यूनीकरोति । एतेन न केवलं शारीरिकस्वास्थ्यस्य हानिकारकं भवति, अपितु सहजतया मनोवैज्ञानिकतनावस्य वृद्धिः अपि भवितुम् अर्हति ।
अन्यदृष्ट्या ई-वाणिज्यमञ्चाः स्वास्थ्यज्ञानस्य प्रसारार्थं मार्गाः अपि प्रददति । जनाः अधिकसुलभतया आधिकारिकस्वास्थ्यसूचनाः प्राप्तुं शक्नुवन्ति तथा च सम्यक् स्वास्थ्यसेवाविधिः ज्ञातुं शक्नुवन्ति। परन्तु तत्सह, अस्माभिः सत्यस्य असत्यस्य च भेदः अपि शिक्षितव्यः यत् मिथ्यासूचनाभिः भ्रान्ताः न भवेयुः ।
संक्षेपेण वक्तुं शक्यते यत् ई-वाणिज्यम् जनानां जीवने सुविधां जनयति चेदपि जनानां स्वास्थ्यसंकल्पनासु जीवनशैल्यां च अज्ञात्वा प्रभावितं करोति। अस्माभिः ई-वाणिज्यस्य विकासं तर्कसंगतवृत्त्या द्रष्टव्यं, तस्य लाभस्य पूर्णतया उपयोगः करणीयः, तत्सहकालं तस्य सम्भाव्यनकारात्मकप्रभावेभ्यः सावधानता च भवितव्या।