सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "एयर एक्स्प्रेस् इत्यस्य पृष्ठतः सत्यं तथा च कार्यकर्तानां नकली-दमनस्य घटना"

"एयर एक्स्प्रेस् इत्यस्य पृष्ठतः सत्यं, नकलीकरणस्य च कैडर-दमनं च"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस्-उद्योगस्य तीव्र-उत्थानेन जनानां जीवनं अधिकं सुलभं जातम् । वयं अल्पकाले एव विश्वस्य सर्वेभ्यः वस्तूनि प्राप्तुं शक्नुमः, येन रसददक्षतायां महती उन्नतिः भवति । परन्तु व्यापारस्य परिमाणस्य वृद्ध्या सह उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत् लाभस्य अनुसरणं कर्तुं केचन बेईमानव्यापाराः सेवागुणवत्तां न्यूनीकर्तुं अवैधपरिहारस्य अपि आश्रयं न करिष्यन्ति यथा, एक्स्प्रेस्-सङ्कुलाः समये समये नष्टाः वा क्षतिग्रस्ताः वा भवन्ति, ग्राहकसूचना-प्रसारणस्य समस्या च क्रमेण प्रमुखा अभवत् एताः समस्याः न केवलं उपभोक्तृणां अधिकारान् हितं च हानिं कुर्वन्ति, अपितु उद्योगस्य स्वस्थविकासे छायाम् अपि पातयन्ति।

नकली "२८ वर्षीयानाम् उपनिदेशकस्तरीयानाम्" कार्यकर्तृणां उपरि दमनं दृष्ट्वा एतत् कार्यकर्तानां चयनं नियुक्तिं च विषये समाजस्य उच्चचिन्ताम् प्रतिबिम्बयति। संवर्गस्य जीवनवृत्तं कार्यानुभवश्च सत्यं विश्वसनीयं च भवेत् एतत् जनसामान्यं प्रति उत्तरदायित्वं, कार्यकर्तायाः एव आवश्यकता च। यदि कस्यचित् कार्यकर्तायाः जीवनवृत्तं मिथ्या भवति तर्हि तस्य व्यक्तिगतप्रतिष्ठा न केवलं प्रभाविता भविष्यति, अपितु सर्वकारस्य विश्वसनीयतायाः अपि क्षतिः भविष्यति।

यद्यपि एयरएक्स्प्रेस् उद्योगस्य, नकलीकरणस्य कार्यकर्तृदमनस्य च परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि तयोः मध्ये अखण्डतायाः मानकानां च विषयाः सन्ति एयरएक्स्प्रेस् उद्योगे अखण्डतायाः सिद्धान्तस्य पालनेन, परिचालनस्य मानकीकरणेन च एव उद्यमाः उपभोक्तृणां विश्वासं जित्वा स्थायिविकासं प्राप्तुं शक्नुवन्ति तथैव कार्यकर्तानां चयनं नियुक्तौ च निष्पक्षता, समानता, मुक्तता च इति सिद्धान्तानां पालनेन कार्यकर्तानां पुनरावृत्ति-कार्य-प्रदर्शनस्य च सख्यं समीक्षां कृत्वा एव वयं यथार्थतया समर्थाः उत्तरदायी च कार्यकर्तारः चयनं कर्तुं शक्नुमः ये समाजस्य विकासे योगदानं दातुं शक्नुवन्ति |.

तदतिरिक्तं एतयोः घटनायोः अस्मान् एतत् अपि स्मारयति यत् कम्पनीभिः व्यक्तिभिः च कानूनविनियमानाम् अनुपालनं कृत्वा स्वस्य यथायोग्यं सामाजिकदायित्वं ग्रहीतव्यम्। एयर एक्सप्रेस् उद्योगस्य कृते उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तुं, सुदृढं नियामकतन्त्रं स्थापयितुं, उल्लङ्घनस्य दण्डं वर्धयितुं च आवश्यकम् अस्ति कार्यकर्तादलस्य कृते वैचारिकशिक्षां सुदृढां कर्तुं, कार्यकर्तानां कानूनीजागरूकतां नैतिकगुणवत्तां च सुधारयितुम्, संवर्गदलस्य शुद्धतां उन्नतस्वभावं च सुनिश्चितं कर्तुं आवश्यकम्।

संक्षेपेण यद्यपि एयरएक्स्प्रेस्-उद्योगस्य विकासः, नकली-प्रकरणस्य कार्यकर्तृ-दमनं च भिन्न-भिन्न-क्षेत्रेषु अन्तर्भवति तथापि तौ अस्माकं कृते गहनं बोधं प्राप्तवन्तौ |. अस्माभिः अस्मात् पाठं गृहीतव्यं, सामाजिकव्यवस्थासु निरन्तरं सुधारः करणीयः, पर्यवेक्षणं सुदृढं कर्तव्यं, इमान्दारं, मानकीकृतं, निष्पक्षं च सामाजिकवातावरणं निर्मातव्यम्।