समाचारं
समाचारं
Home> Industry News> "इण्डोनेशियायाः नवीनराजधानीगतिविज्ञानस्य वायुपरिवहनमालवाहनस्य च सम्भाव्यसम्बन्धाः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकविकासस्य दृष्ट्या देशस्य अथवा क्षेत्रस्य आधारभूतसंरचनानिर्माणस्य रसद-उद्योगे गहनः प्रभावः भवति । इन्डोनेशियादेशस्य नूतनराजधानीरूपेण नुसन्तरा-नगरस्य निर्माणं विकासश्च परितः क्षेत्रेषु आर्थिकक्रियाकलापं चालयिष्यति इति अनिवार्यम् । स्मार्टरेलव्यवस्थायाः आरम्भेण नगरस्य अन्तः यातायातस्य स्थितिः सुदृढा अभवत्, परिवहनस्य कार्यक्षमता च वर्धिता अस्ति । एतेन विमानयानमालस्य विकासाय अधिकं अनुकूलं वातावरणं निर्मीयते ।
कुशलं नगरीयपरिवहनं नगरस्य अन्तः मालस्य परिवहनसमयं न्यूनीकर्तुं साहाय्यं करोति, येन परिवहनव्ययः सम्भाव्यविलम्बः च न्यूनीकरोति । उत्पादनस्थलात् विमानस्थानकं यावत् मालस्य परिवहनं शीघ्रं कर्तुं शक्यते, येन विमानयानस्य समयसापेक्षता, विश्वसनीयता च सुधरति ।
तस्मिन् एव काले नूतनराजधानीनिर्माणं प्रायः उद्योगानां विन्यासेन समायोजनेन च सह भवति । अधिकान् व्यापारान् आकर्षयितुं शक्नोति, तस्मात् विमानयानमालस्य माङ्गल्यं वर्धते । विशेषतः उच्च-वर्धित-मूल्यं उच्च-समय-आवश्यकता च येषां उत्पादानाम् कृते विमानयानं परिवहनस्य प्राधान्यं भविष्यति ।
नीतिदृष्ट्या इन्डोनेशिया-सर्वकारः नूतनराजधानीनिर्माणे महत् महत्त्वं ददाति तथा च सम्बन्धितनीतिषु समर्थनं झुकावं च दातुं शक्नोति अस्मिन् रसद-अन्तर्निर्मित-संरचनासु निवेशः, कर-प्रोत्साहनं, विमान-परिवहन-माल-उद्योगस्य विकासं प्रवर्धयितुं नियामकनीतीनां अनुकूलनं च अन्तर्भवितुं शक्नोति
अपरपक्षे नूतनराजधानीयाः विकासेन विमानयानजालस्य अनुकूलनं विस्तारं च चालयितुं शक्यते । जनसंख्यायाः एकाग्रतायाः आर्थिकक्रियाकलापस्य च कारणेन विमानसेवाः नुसन्तरा-नगरं प्रति विमानयानं वर्धयितुं वा नूतनान् मार्गान् उद्घाटयितुं वा शक्नुवन्ति । एतेन न केवलं विमानयानस्य कवरेजस्य उन्नयनार्थं साहाय्यं भविष्यति अपितु अन्यैः प्रदेशैः सह आर्थिकसम्बन्धः अपि सुदृढः भविष्यति ।
तदतिरिक्तं विमानपरिवहनमालवाहनयोः नगरीयपरिवहनयोः च प्रौद्योगिकीनवाचारस्य महत्त्वपूर्णा भूमिका भवति । यथा, स्मार्ट-रसद-प्रौद्योगिक्याः प्रयोगेण माल-अनुसरणस्य प्रबन्धनस्य च कार्यक्षमतायाः उन्नतिः भवितुम् अर्हति, स्मार्ट-रेल-प्रणाल्याः एव उन्नत-यातायात-नियन्त्रणस्य, संचार-प्रौद्योगिक्याः च उपयोगः अपि भवितुम् अर्हति एतेषां प्रौद्योगिकीनां एकीकरणेन विकासेन च सम्पूर्णे रसद-उद्योगे नूतनाः परिवर्तनाः भविष्यन्ति इति अपेक्षा अस्ति ।
तथापि ये आव्हानाः समस्याः च भवितुम् अर्हन्ति तान् वयं उपेक्षितुं न शक्नुमः । नूतनराजधानीनिर्माणार्थं बहुसंसाधनानाम् समयस्य च आवश्यकता भवति, अल्पकालीनरूपेण परितः क्षेत्राणां यातायातस्य पर्यावरणस्य च उपरि निश्चितं दबावं जनयितुं शक्नोति विमानयानमालस्य दृष्ट्या आधारभूतसंरचनानिर्माणं माङ्गल्याः वृद्धेः अनुरूपं न भवितुं शक्नोति, यस्य परिणामेण अपर्याप्तक्षमता अथवा सेवागुणवत्ता न्यूनीभवति
नूतनराजधानीविकासे विमानपरिवहनमालस्य भूमिकां पूर्णतया साक्षात्कर्तुं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तव्यम्। उद्योगस्य स्वस्थविकासस्य मार्गदर्शनाय सर्वकारेण वैज्ञानिकाः उचिताः योजनाः नीतयः च निर्मातव्याः, सेवास्तरं प्रतिस्पर्धात्मकतां च सुधारयितुम् प्रौद्योगिकी-नवाचारं प्रबन्धन-अनुकूलनं च सुदृढं कर्तव्यम्; उद्योगं कृत्वा संयुक्तरूपेण उत्तमं विकासवातावरणं निर्मान्ति .
संक्षेपेण, यद्यपि अगस्तमासस्य १३ दिनाङ्के नुसन्तरानगरे स्मार्टरेलव्यवस्थायाः सवारीं कृत्वा इन्डोनेशियादेशस्य राष्ट्रपतिः जोको इत्यस्य घटनायाः प्रत्यक्षसम्बन्धः विमानपरिवहनमालवाहनेन सह नास्ति तथापि गहनविश्लेषणद्वारा वयं ज्ञातुं शक्नुमः यत् द्वयोः मध्ये बहवः सम्भाव्यसम्बन्धाः सन्ति तथा च अन्तरक्रियाः । एतेषु संयोजनेषु ध्यानं दत्त्वा सक्रिय-प्रभावि-उपायान् कृत्वा वायु-परिवहन-माल-उद्योगस्य विकासाय सहायकं भविष्यति तथा च इन्डोनेशिया-वैश्विक-अर्थव्यवस्थानां विकासे योगदानं दास्यति |.