सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> अचलसम्पत् तथा उदयमान आर्थिकतत्त्वों का अन्तरक्रियाशील एकीकरण

अचलसम्पत्त्याः उदयमानानाम् आर्थिकतत्त्वानां च अन्तरक्रियाशीलं एकीकरणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषः दृष्टिकोणः अस्मान् आर्थिकक्षेत्रस्य अन्येषां तत्त्वानां विषये चिन्तयितुं प्रेरयति । यथा, आधुनिक उपभोगप्रतिरूपे ई-वाणिज्यम् अनिवार्यः भागः अभवत्, ई-वाणिज्यस्य प्रबलविकासः च द्रुतवितरणसेवानां समर्थनात् पृथक् कर्तुं न शक्यते ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य उदयेन न केवलं जनानां शॉपिङ्ग-प्रकारे परिवर्तनं जातम्, अपितु सम्पूर्णे रसद-उद्योग-शृङ्खले अपि गहनः प्रभावः अभवत् ई-वाणिज्यस्य द्रुतवितरणस्य विकासः अचलसम्पत्-उद्योगेन सह अविच्छिन्नरूपेण सम्बद्धः अस्ति । सर्वप्रथमं आधारभूतसंरचनानिर्माणस्य दृष्ट्या एक्स्प्रेस् रसदस्य कृते गोदामस्थानस्य बृहत् परिमाणस्य आवश्यकता भवति । द्रुतवितरणस्य माङ्गं पूरयितुं द्रुतवितरणकम्पनयः प्रायः विभिन्नेषु स्थानेषु गोदामकेन्द्राणि, क्रमणकेन्द्राणि च स्थापयन्ति । एतेषां सुविधानां निर्माणार्थं भूमिः, स्थावरजङ्गमसम्पदां च आवश्यकं भवति, येन स्थावरजङ्गमविपण्यस्य निश्चिता माङ्गलिका उत्पद्यते । केषुचित् उदयमानेषु ई-वाणिज्य-औद्योगिक-उद्यानेषु बहूनां ई-वाणिज्य-कम्पनयः, एक्स्प्रेस्-वितरण-कम्पनयः च एकत्र एकत्रिताः भूत्वा बृहत्-परिमाणस्य औद्योगिक-समूहस्य निर्माणं कृतवन्तः एतासां कम्पनीनां आकर्षणार्थं उद्यानविकासकानाम् उच्चस्तरीयकारखानानि, गोदामानि, कार्यालयस्थानानि च निर्मातव्यानि सन्ति । एतेन बृहत्-परिमाणेन निर्माण-क्रियाकलापेन स्थानीय-अचल-सम्पत्-विपण्यस्य विकासः किञ्चित्पर्यन्तं प्रवर्धितः अस्ति । अपरपक्षे ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य विकासः जनानां जीवन-उपभोग-प्रकारं अपि प्रभावितं करोति । ई-वाणिज्यस्य लोकप्रियतायाः कारणात् जनाः अधिकाधिकं ऑनलाइन-शॉपिङ्गं कर्तुं प्रवृत्ताः सन्ति, येन भौतिक-वाणिज्यस्य परिदृश्ये परिवर्तनं जातम् । केचन पारम्परिकाः वाणिज्यिकमार्गाः, शॉपिंगमॉलाः च यात्रिकाणां प्रवाहस्य न्यूनीकरणस्य आव्हानस्य सामनां कुर्वन्ति, यदा तु सुविधाजनकपरिवहनयुक्तेषु क्षेत्रेषु, विकसितरसदव्यवस्थायां च स्थिताः वाणिज्यिकसम्पत्तयः अधिकं लोकप्रियाः सन्ति तस्मिन् एव काले ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगे विशालसंख्याकाः अभ्यासकारिणः सन्ति, तेषां आवास-आवश्यकतानां अवहेलना कर्तुं न शक्यते । एते श्रमिकाः प्रायः स्वकार्यस्थानस्य समीपे एव निवसितुं चयनं कुर्वन्ति, परितः स्थावरजङ्गमविपण्ये किरायानां, क्रयणस्य च माङ्गं चालयन्ति । तदतिरिक्तं ई-वाणिज्यस्य द्रुतवितरण-उद्योगस्य विकासेन नगरनियोजनस्य परिवहनस्य च आधारभूतसंरचनायाः अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति । द्रुतवाहनानां कुशलमार्गं सुनिश्चित्य नगरेषु परिवहनजालस्य अनुकूलनं करणीयम्, अधिकानि रसदमार्गाणि, पार्किङ्गस्थानानि च निर्मातव्यानि एतेषां आधारभूतसंरचनानां निर्माणेन न केवलं नगरस्य यातायातस्य स्थितिः सुधरति, अपितु परितः स्थापितानां स्थावरजङ्गमस्य मूल्यं अपि वर्धते । संक्षेपेण, उदयमान-अर्थव्यवस्थायाः प्रतिनिधित्वेन ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगस्य, अचल-सम्पत्-उद्योगस्य च परस्पर-प्रचारस्य परस्पर-प्रभावस्य च सम्बन्धः अस्ति भविष्ये विकासे अस्माभिः एतस्य सम्बन्धस्य पूर्णतया स्वीकारः करणीयः, तर्कसंगतरूपेण द्वयोः उद्योगयोः समन्वितविकासस्य योजना करणीयम्, मार्गदर्शनं च करणीयम्, येन स्थायि आर्थिकवृद्धिः व्यापकसामाजिकप्रगतिः च भवति |.

सारांशः - १.ई-वाणिज्यम् एक्स्प्रेस् वितरणं तथा च अचलसम्पत्त्याः परस्परं सम्बन्धः अस्ति तथा च आधारभूतसंरचनामागधा, आवासीय उपभोगप्रतिमानयोः परिवर्तनं, नगरनियोजनं च इत्यादिषु अनेकपक्षेषु परस्परं प्रभावं कुर्वन्ति, तथा च समन्वितविकासस्य आवश्यकता वर्तते