सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> परिवर्तनशीलकालस्य अन्तर्गत उद्योगस्य चौराहा तथा चुनौती

परिवर्तनशीलसमये उद्योगस्य चौराहः, आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापारं ई-वाणिज्यस्य समृद्ध्या विदेशेषु द्रुतवितरणस्य माङ्गल्याः तीव्रवृद्धिः अभवत् । उपभोक्तृणां विदेशीयवस्तूनाम् इच्छायाः कारणेन द्रुतवितरणकम्पनयः सेवानां निरन्तरं अनुकूलनं कुर्वन्ति तथा च वितरणस्य गतिं गुणवत्तां च सुधारयन्ति। तथापि एतेन स्वकीयाः आव्हानानां समुच्चयः अपि आनयन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविनियमानाम् अन्तरस्य कारणेन सीमाशुल्कनिष्कासनकाले एक्स्प्रेस् पार्सल्-मध्ये बाधाः भवितुम् अर्हन्ति

तत्सह, रसदव्ययनियन्त्रणमपि विदेशेषु द्रुतवितरणस्य सम्मुखे महत्त्वपूर्णः विषयः अस्ति । उच्चपरिवहनव्ययः उपभोक्तृणां क्रयणस्य इच्छां दुर्बलं कर्तुं शक्नोति तथा च सीमापारस्य ई-वाणिज्यस्य अग्रे विकासं प्रभावितं कर्तुं शक्नोति। व्ययस्य न्यूनीकरणाय द्रुतवितरणकम्पनीनां परिवहनविधिषु, गोदामविन्यासे इत्यादिषु सावधानीपूर्वकं योजनां कृत्वा नवीनतां कर्तुं आवश्यकता वर्तते।

सेवागुणवत्तायाः दृष्ट्या विदेशेषु द्रुतवितरणस्य उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं पैकेज् हानिः, क्षतिः च इत्यादीनां समस्यानां निवारणस्य आवश्यकता वर्तते एतदर्थं न केवलं पूर्णक्षतिपूर्तितन्त्रस्य स्थापनायाः आवश्यकता वर्तते, अपितु द्रुतवितरणप्रक्रियायाः निरीक्षणं प्रबन्धनं च सुदृढं कर्तुं आवश्यकम् अस्ति

थाई-प्रधानमन्त्री सैथा-ठक्कर-सम्बद्धं घटनां पश्चाद् अवलोक्य अस्मान् स्मारयति यत् कस्मिन् अपि क्षेत्रे अस्माभिः कानूनानां नियमानाञ्च पालनम् अवश्यं कर्तव्यम्, अन्यथा गम्भीरपरिणामानां सामना करिष्यामः |. एतत् विदेशेषु द्रुतवितरण-उद्योगस्य अपि सदृशम् अस्ति । एक्स्प्रेस् डिलिवरी कम्पनीभिः कानूनी अनुपालनशीलव्यापारसञ्चालनं सुनिश्चित्य विभिन्नदेशानां प्रासंगिकविनियमानाम् अनुपालनं करणीयम्।

संक्षेपेण, विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य विकास-प्रक्रियायां उपभोक्तृणां आवश्यकतानां पूर्तये स्थायि-विकासस्य च कृते विविधाः कठिनताः, आव्हानानि च निरन्तरं पारयितुं आवश्यकता वर्तते |. तत्सह अन्यक्षेत्रेषु घटितघटनाभ्यः अपि पाठं ज्ञात्वा नित्यं स्वस्य उन्नतिं कर्तव्यम् ।