समाचारं
समाचारं
Home> Industry News> चीनदेशे जापानीविक्रेतृणां दुर्दशा अन्तर्राष्ट्रीयरसदस्य परोक्षरूपेण सम्बद्धा अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे जापानीविक्रेतृणां निवृत्तिः एकेन कारकेन न भवति । उपभोक्तृणां उत्पादस्य गुणवत्ता, डिजाइनं, मूल्यं च अधिकाधिकाः आवश्यकताः भवन्ति । तस्मिन् एव काले ई-वाणिज्यस्य तीव्रविकासेन उपभोगस्य स्वरूपं परिवर्तितम्, तथा च ऑनलाइन-शॉपिङ्गस्य सुविधा प्रमुखं कारकं जातम् परन्तु एषा घटना अन्तर्राष्ट्रीयरसद-उद्योगेन सह परोक्षरूपेण सम्बद्धा अस्ति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य कार्यक्षमतायाः सुविधायाः च कारणात् अधिकानि विदेशेषु ब्राण्ड्-संस्थाः चीनीय-विपण्ये अधिकसुलभतया प्रवेशं कर्तुं समर्थाः अभवन्, प्रतिस्पर्धा च तीव्रताम् अवाप्तवती अपि च, अन्तर्राष्ट्रीयरसदव्ययस्य उतार-चढावः वस्तुमूल्यानि अपि प्रभावितं करिष्यति, येन उपभोक्तृविकल्पाः प्रभाविताः भविष्यन्ति ।
अन्तर्राष्ट्रीयरसदस्य दृष्ट्या अस्य विकासः प्रत्यक्षतया मालस्य परिसञ्चरणवेगं, मूल्यं च प्रभावितं करोति । द्रुतगतिना अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणसेवाः आपूर्तिशृङ्खलाचक्रं लघु कर्तुं शक्नुवन्ति तथा च मालस्य आपूर्तिदक्षतायां सुधारं कर्तुं शक्नुवन्ति । परन्तु यदि रसदव्ययः अत्यधिकः भवति तथा च वस्तूनाम् मूल्यं वर्धते तर्हि जापानीविक्रेतृणां मूल्यप्रतिस्पर्धा दुर्बलतां प्राप्नुयात् । तदतिरिक्तं मालस्य समये वितरणार्थं रसदस्य विश्वसनीयता स्थिरता च महत्त्वपूर्णा भवति । यदि रसदप्रक्रियायां समस्याः सन्ति, यथा विलम्बिताः वा क्षतिग्रस्ताः वा मालाः, तर्हि उपभोक्तृणां शॉपिङ्ग-अनुभवं ब्राण्ड्-प्रतिबिम्बं च प्रभावितं करिष्यति ।
अग्रे विश्लेषणेन ज्ञायते यत् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे प्रौद्योगिकी-नवीनता अपि विपण्य-संरचनायाः परिवर्तनं कुर्वन् अस्ति । बुद्धिमान् रसदप्रबन्धनप्रणालीनां, अनुसरणप्रौद्योगिक्याः च प्रयोगेन रसदस्य पारदर्शितायां नियन्त्रणक्षमतायां च सुधारः अभवत् । सटीक-आपूर्ति-शृङ्खला-प्रबन्धने अवलम्बितानां ब्राण्ड्-कृते एषः महत्त्वपूर्णः प्रतिस्पर्धात्मकः लाभः अस्ति । अस्मिन् विषये जापानीविक्रेतृणां सामनाकरणरणनीतयः निवेशश्च चीनदेशे तेषां व्यवसायं प्रभावितं कुर्वन् सम्भाव्यः कारकः अपि भवितुम् अर्हति ।
सामान्यतया चीनीयविपण्ये जापानीविक्रेतृणां क्षयः कारकसंयोजनस्य परिणामः अस्ति । यद्यपि अन्तर्राष्ट्रीयरसदः प्रत्यक्षकारणं नास्ति तथापि तस्य परोक्षः प्रभावः भवति यस्य अवहेलना विपण्यप्रतिस्पर्धायाः प्रतिमानं, वस्तुव्ययस्य, आपूर्तिदक्षतायाः च प्रभावेण कर्तुं न शक्यते भविष्ये व्यावसायिकविकासे सर्वेषां पक्षानां निरन्तरं विपण्यपरिवर्तनस्य अनुकूलनं करणीयम् अस्ति तथा च वर्धमानजटिलप्रतिस्पर्धात्मकवातावरणस्य सामना कर्तुं स्वकीयानां रणनीतीनां अनुकूलनं करणीयम्।