समाचारं
समाचारं
Home> उद्योग समाचार> "एक्सप्रेस् वितरणं पर्यावरणसंरक्षणं च स्वयंसेवा: दूरस्थं प्रतीयते परन्तु वास्तवतः निकटतया परस्परं सम्बद्धम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरण-उद्योगस्य तीव्रविकासेन जनानां जीवने महती सुविधा अभवत् । जनाः गृहात् निर्गत्य विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुवन्ति, विविधानि आवश्यकतानि च पूरयितुं शक्नुवन्ति । परन्तु अस्य पृष्ठे पर्यावरणस्य संसाधनसमस्यानां च श्रृङ्खला अस्ति ।
एक्स्प्रेस्-पुटस्य बृहत्-परिमाणेन परिवहनेन बहु ऊर्जायाः उपभोगः भवति । विमानेन, जहाजेन वा ट्रकेन वा परिवहनकाले इन्धनस्य सेवनेन पर्यावरणस्य उपरि तनावः भवति । अपि च, परिवहनकाले संकुलानाम् सुरक्षां अखण्डतां च सुनिश्चित्य बृहत् परिमाणेन पॅकेजिंगसामग्रीणां आवश्यकता भवति । एतानि पॅकेजिंगसामग्रीणि, यथा कार्टन, प्लास्टिकपटल, फेन इत्यादीनि, प्रायः एकवारं प्रयुक्तस्य अनन्तरं परित्यज्यन्ते, येन संसाधनानाम् गम्भीरः अपव्ययः, पर्यावरणप्रदूषणं च भवति
फाङ्गशानमण्डले पर्यावरणसंरक्षणस्वयंसेविकसेवादलं पश्यामः तेषां स्थापना वर्धमानानाम् स्थानीयपर्यावरणसमस्यानां निवारणाय कृता आसीत्। कचरावर्गीकरणप्रवर्धनं, वनीकरणं, नदीसफाई इत्यादिषु विविधेषु पर्यावरणसंरक्षणकार्यक्रमेषु स्वयंसेवकाः सक्रियरूपेण भागं गृह्णन्ति । ते स्वकर्मणां उपयोगेन पर्यावरणसंरक्षणस्य महत्त्वं समाजे प्रसारयन्ति तथा च अधिकान् जनान् पर्यावरणसंरक्षणे भागं ग्रहीतुं आह्वयन्ति।
यद्यपि विदेशीय-एक्सप्रेस्-वितरण-उद्योगः, फाङ्गशान-मण्डले पर्यावरण-संरक्षण-स्वयंसेवक-सेवा-दलः च सर्वथा भिन्न-क्षेत्रद्वये दृश्यते तथापि वस्तुतः तयोः मध्ये निकटः सम्बन्धः अस्ति सर्वप्रथमं उभौ सामाजिकविकासस्य उत्पादौ स्तः । अर्थव्यवस्थायाः वैश्वीकरणेन जनानां जीवनस्तरस्य उन्नयनेन च विदेशेषु द्रुतगतिना वितरणं अनिवार्यमागधा अभवत् । यथा यथा पर्यावरणसमस्याः अधिकाधिकं प्रमुखाः भवन्ति तथा तथा पर्यावरणस्वयंसेविकसेवादलानां उद्भवः अपि समाजस्य आत्ममोक्षस्य प्रकटीकरणम् अस्ति
द्वितीयं, विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन पर्यावरणस्य उपरि दबावः उत्पन्नः, येन पर्यावरण-संरक्षण-स्वयंसेवक-सेवा-दलस्य कृते अधिकानि कार्य-निर्देशाः, आव्हानानि च प्राप्यन्ते |. उदाहरणार्थं, स्वयंसेवकाः उपभोक्तृभ्यः अनावश्यकं द्रुतवितरणक्रयणं न्यूनीकर्तुं, पर्यावरणसौहृदपैकेजिंगयुक्तानि उत्पादानि चयनं कर्तुं, प्रचारशिक्षाक्रियाकलापद्वारा द्रुतवितरणकचराणां वर्गीकरणस्य निष्कासनस्य च जागरूकतां वर्धयितुं च मार्गदर्शनं कर्तुं शक्नुवन्ति
तदतिरिक्तं विदेशेषु एक्स्प्रेस् वितरणकम्पनयः अपि पर्यावरणसंरक्षणस्वयंसेविकसेवादलस्य कार्यात् प्रेरणाम् आकर्षयितुं शक्नुवन्ति। ते पर्यावरण-अनुकूल-प्रौद्योगिकीनां अनुसन्धानं, विकासं, अनुप्रयोगं च सुदृढं कर्तुं, परिवहनमार्गाणां पद्धतीनां च अनुकूलनं कर्तुं, ऊर्जा-उपभोगं कार्बन-उत्सर्जनं च न्यूनीकर्तुं शक्नुवन्ति तस्मिन् एव काले वयं पैकेजिंग्-निर्माणे अपि नवीनतां कर्तुं शक्नुमः तथा च पैकेजिंग्-अपशिष्टस्य जननं न्यूनीकर्तुं अपघटनीय-पुनःप्रयोगयोग्य-सामग्रीणां उपयोगं कर्तुं शक्नुमः |.
संक्षेपेण, यद्यपि फाङ्गशान-मण्डले विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः, पर्यावरण-संरक्षण-स्वयंसेवक-सेवा-दलः च रूपेण सामग्रीना च भिन्नाः सन्ति तथापि ते द्वौ अपि समाजस्य स्थायिविकासं प्राप्तुं प्रयतन्ते अस्माभिः तेषां मध्ये सम्बन्धं पूर्णतया साक्षात्कर्तव्यं, समाजस्य विकासं च हरिततरं पर्यावरणसौहृदं च दिशि संयुक्तरूपेण प्रवर्धनीयम्।
भविष्ये विकासे वयं विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः पर्यावरण-संरक्षणं प्रति अधिकं ध्यानं ददाति, अस्माकं पृथिवी-गृहस्य रक्षणे संयुक्तरूपेण योगदानं दातुं पर्यावरण-संरक्षण-स्वयंसेवी-सेवा-दलेन सह हस्तेन सह कार्यं कर्तुं च प्रतीक्षामहे |. तस्मिन् एव काले अहम् अपि आशासे यत् अधिकाः जनाः एतेषु लघु-प्रतीतेषु किन्तु दूरगामी-घटनासु घटनासु च ध्यानं दातुं शक्नुवन्ति, स्वतः आरभ्य पर्यावरण-संरक्षण-क्रियासु सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति, अस्माकं जीवनं च उत्तमं कर्तुं शक्नुवन्ति |.