समाचारं
समाचारं
Home> उद्योगसमाचारः> दक्षिणचीनसागरे मत्स्यपालनस्य स्थगनस्य समाप्तेः ई-वाणिज्यस्य द्रुतवितरणस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यस्य द्रुतवितरणस्य विकासः कुशलरसदजालस्य, प्रचुरवस्तूनाम् आपूर्तिस्य च उपरि निर्भरं भवति । महत्त्वपूर्णवस्तूनाम् इति नाम्ना मत्स्यपालनं मत्स्यपदार्थानाम् आपूर्तिः च ई-वाणिज्यस्य द्रुतवितरणस्य संचालनेन सह निकटतया सम्बद्धा अस्ति । दक्षिणचीनसागरे मत्स्यपालनस्य स्थगनं मत्स्यसंसाधनानाम् रक्षणाय मत्स्यपालनस्य स्थायिविकासं सुनिश्चित्य च निर्धारितम् अस्ति। यदा मत्स्यपालनस्य स्थगनस्य समाप्तिः भवति तदा प्रचुरं ग्रहणं विपण्यां प्रविशति, येन ई-वाणिज्यस्य द्रुतवितरणस्य ताजाः खाद्यवितरणस्य अधिकाः सम्भावनाः प्राप्यन्ते ।
ई-वाणिज्यमञ्चेषु ताजानां समुद्रीभोजनानां उपभोक्तृमागधा निरन्तरं वर्धते । मत्स्यपालनस्य स्थगनस्य समाप्तेः अनन्तरं ई-वाणिज्यस्य द्रुतवितरणस्य माध्यमेन उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानां समुद्रीभोजनानां बृहत् परिमाणं शीघ्रं वितरितुं शक्यते । ई-वाणिज्य-एक्सप्रेस्-कम्पनयः परिवहनकाले समुद्रीभोजनस्य ताजगीं गुणवत्तां च सुनिश्चित्य स्वस्य द्रुतवितरणक्षमतायां, शीतशृङ्खलाप्रौद्योगिक्याः च उपरि अवलम्बितुं शक्नुवन्ति एतेन न केवलं उपभोक्तृणां आवश्यकताः पूर्यन्ते, अपितु मत्स्य-उत्पादानाम् विक्रयणं, प्रसारणं च प्रवर्तते, येन मत्स्यजीविनां कृते अधिकं लाभः भवति ।
तत्सह ई-वाणिज्यस्य द्रुतवितरणस्य विकासेन मत्स्य-उद्योगस्य उन्नयनं परिवर्तनं च अपि प्रवर्धितम् अस्ति । ई-वाणिज्य-मञ्चानां माध्यमेन मत्स्यजीविनः उपभोक्तृभिः सह प्रत्यक्षतया सम्बद्धाः भवितुम् अर्हन्ति, मध्यवर्ती-सम्बद्धतां न्यूनीकर्तुं, लाभं वर्धयितुं च शक्नुवन्ति । एतेन मत्स्यजीविनः उत्पादस्य गुणवत्तायां ब्राण्ड्-निर्माणे च अधिकं ध्यानं दातुं प्रेरिताः, येन सम्पूर्णस्य मत्स्य-उद्योगस्य प्रतिस्पर्धा वर्धिता अस्ति ।
परन्तु ई-वाणिज्यस्य द्रुतवितरणस्य दक्षिणचीनसागरस्य मत्स्यपालनस्य च संयोजनेन अपि केचन आव्हानाः सन्ति । यथा, समुद्रीभोजनस्य ताजगीं, पैकेजिंग् च उच्चा आवश्यकता भवति, यस्मात् ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः स्व-प्रौद्योगिक्याः सेवा-स्तरस्य च निरन्तरं सुधारः आवश्यकः भवति तदतिरिक्तं रसदव्ययः अपि एकः विषयः अस्ति यस्य अवहेलना कर्तुं न शक्यते । उच्च-रसद-व्ययः ई-वाणिज्य-मञ्चेषु मत्स्य-उत्पादानाम् मूल्य-प्रतिस्पर्धां प्रभावितं कर्तुं शक्नोति ।
ई-वाणिज्यस्य द्रुतवितरणस्य दक्षिणचीनसागरस्य मत्स्यपालनस्य च समन्वितविकासस्य उत्तमं साक्षात्कारं कर्तुं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। मत्स्य-उद्योगस्य ई-वाणिज्य-एक्सप्रेस्-वितरणस्य च एकीकरणस्य समर्थनार्थं, शीतशृङ्खला-रसद-सदृशेषु आधारभूतसंरचनेषु निवेशं वर्धयितुं च सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोति ई-वाणिज्य-एक्सप्रेस्-वितरण-कम्पनीभिः मत्स्य-कम्पनीभिः सह सहकार्यं सुदृढं कर्तव्यं, वितरण-योजनानां अनुकूलनं करणीयम्, रसद-व्ययस्य न्यूनीकरणं च करणीयम् । मत्स्यजीविभिः विपण्यपरिवर्तनस्य अनुकूलतायै स्वस्य ई-वाणिज्यजागरूकतायाः विपणनक्षमतायां च निरन्तरं सुधारः करणीयः ।
संक्षेपेण दक्षिणचीनसागरे मत्स्यपालनस्य स्थगनस्य समाप्तेः ई-वाणिज्यस्य द्रुतवितरणस्य च मध्ये निकटः सम्भाव्यः सम्बन्धः अस्ति । एतेन सम्पर्केन मत्स्य-उद्योगाय, ई-वाणिज्य-एक्सप्रेस्-वितरण-उद्योगाय च नूतनाः अवसराः, आव्हानानि च आगतानि सन्ति । एकत्र कार्यं कृत्वा एव सर्वे पक्षाः साधारणविकासं प्राप्तुं अधिकं मूल्यं च निर्मातुं शक्नुवन्ति।