सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> उपभोगदरपहेलिका उदयमानव्यापाररूपयोः सम्भाव्यसम्बन्धः

उपभोगदरप्रहेलिका उदयमानव्यापाररूपयोः सम्भाव्यसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य अङ्कीययुगे ऑनलाइन-उपभोग-प्रतिमानाः प्रफुल्लिताः सन्ति । ई-वाणिज्यमञ्चाः जनानां कृते शॉपिङ्गं कर्तुं महत्त्वपूर्णं मार्गं जातम्, यत्र उपभोक्तृणां विविधानि आवश्यकतानि पूरयन्तः विविधाः उत्पादाः सन्ति । परन्तु उपभोग-दरस्य विषयः न केवलं उपभोक्तृणां क्रयण-इच्छा-क्षमतायाः उपरि निर्भरं भवति, अपितु उपभोग-वातावरणं, उपभोग-अवधारणा इत्यादिभिः अनेकैः कारकैः सह अपि निकटतया सम्बद्धः अस्ति

रसदं वितरणं च उदाहरणरूपेण गृहीत्वा कुशलाः द्रुतवितरणसेवाः ई-वाणिज्यस्य विकासाय महत्त्वपूर्णं समर्थनम् अस्ति । द्रुतं सटीकं च द्वारे द्वारे वितरणं उपभोक्तृणां शॉपिङ्ग् अनुभवं सुधरयति, तस्मात् उपभोगं प्रवर्धयति । परन्तु केषुचित् क्षेत्रेषु अपूर्णतया द्रुतवितरणेन उपभोक्तृणां क्रयणस्य इच्छायाः न्यूनीकरणं भवितुम् अर्हति, येन उपभोगस्य दरं परोक्षरूपेण प्रभावितं भवति ।

उपभोगसंकल्पनाः उपभोगस्य दरं अपि बहुधा प्रभावितयन्ति । केचन उपभोक्तारः बचतस्य विषये अधिकं ध्यानं ददति, अनावश्यक उपभोगस्य विषये अधिकं सावधानाः भवन्ति । अस्याः अवधारणायाः निर्माणं न केवलं पारम्परिकसंस्कृत्या प्रभावितं भवति, अपितु वर्तमानस्य आर्थिकस्थित्या, सामाजिकसुरक्षाव्यवस्थायाः इत्यादिभिः सह अपि सम्बद्धम् अस्ति ।

ई-वाणिज्यस्य विकासेन उपभोक्तृणां शॉपिङ्ग-अभ्यासेषु किञ्चित् परिवर्तनं जातम् । सुविधाजनकेन ऑनलाइन-शॉपिङ्ग् उपभोक्तृभ्यः तुलनां चयनं च सुलभं करोति तथापि अत्यधिकविकल्पैः निर्णयनिर्माणे कष्टं अपि भवितुम् अर्हति, उपभोक्तृव्यवहारं च प्रभावितं कर्तुं शक्नोति ।

संक्षेपेण चीनदेशस्य न्यूनउपभोगदरस्य समस्या जटिला बहुपक्षीयश्च अस्ति । प्रभावी समाधानं अन्वेष्टुं उपभोगदरेषु सुधारं प्रवर्धयितुं च आर्थिकवातावरणं, उपभोगसंकल्पनाः, व्यावसायिकरूपाः च इत्यादीनां अनेककारकाणां व्यापकविचारः आवश्यकः