समाचारं
समाचारं
Home> उद्योग समाचार> COMAC तथा उभरती रसद सेवाओं के सहयोगात्मक विकास मार्ग
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि उपरिष्टात् कोमाक् तथा विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां विकासस्य परस्परं किमपि सम्बन्धः नास्ति इति भासते तथापि गहनविश्लेषणेन ज्ञास्यति यत् केषुचित् पक्षेषु द्वयोः मध्ये सूक्ष्मसहकार्यं वर्तते। सर्वप्रथमं, प्रौद्योगिकी-नवाचारस्य दृष्ट्या, COMAC विमाननिर्माणे प्रौद्योगिकी-सफलतां प्रति प्रतिबद्धः अस्ति, विदेशेषु च द्वारे द्वारे एक्स्प्रेस्-वितरण-सेवाः कुशल-रसद-निरीक्षण-वितरण-प्रौद्योगिक्याः उपरि निर्भराः सन्ति यद्यपि एतयोः प्रौद्योगिकीयोः अनुप्रयोगक्षेत्राणि भिन्नानि सन्ति तथापि तौ प्रौद्योगिकी-नवीनीकरणस्य महत्त्वं बोधयन्ति । यदा कोमाक् नूतनानि विमानानि विकसयति तदा सामग्रीनां नवीनीकरणे, डिजाइनं, निर्माणप्रक्रियासु च बहु संसाधनं निवेशयिष्यति । एषा नवीनभावना विदेशेषु द्रुतवितरण-उद्योगे अपि प्रवर्तते । द्रुततरं सटीकं च द्वारे द्वारे द्रुतवितरणसेवाः प्राप्तुं रसदकम्पनीभिः स्वस्य परिवहनमार्गनियोजनं, मालवर्गीकरणप्रणालीं, अन्तिमवितरणलिङ्कं च निरन्तरं अनुकूलितुं आवश्यकं भवति उन्नतसूचनाप्रौद्योगिकी, यथा अन्तर्जालस्य, बृहत्दत्तांशस्य परिचयं कृत्वा तथा कृत्रिमबुद्धिः, तेषां समग्रप्रक्रियादक्षतां सटीकता च सुधारयितुम् आवश्यकम्।
विपण्यविस्तारस्य दृष्ट्या कोमाक् इत्यस्य लक्ष्यं घरेलुविदेशीयविमानविपण्यस्य विकासः, स्वदेशीयनिर्मितविमानानाम् विपण्यभागं वर्धयितुं च अस्ति विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः उपभोक्तृणां सुविधानां शॉपिङ्गस्य, वैश्विकस्तरस्य द्रुतवितरणस्य च आवश्यकतां पूरयन्ति। उभयत्र विभिन्नेषु क्षेत्रेषु विपण्यलक्षणानाम् उपभोक्तृणां आवश्यकतानां च गहनबोधः तदनुरूपविपण्यरणनीतयः च विकसितुं आवश्यकम् अस्ति कोमाक् इत्यस्य परिचालनात्मकानि आवश्यकतानि अवगन्तुं, विपण्यप्रवृत्त्यानुरूपं विमानं उत्पादं प्रदातुं च स्वदेशीयविदेशीयविमानसेवाभिः सह सहकार्यस्य आवश्यकता वर्तते। तत्सह, अस्माभिः अन्तर्राष्ट्रीयविमानप्रदर्शनेषु सक्रियरूपेण भागं ग्रहीतव्यं, ब्राण्ड्-जागरूकतां वर्धयितुं च आदान-प्रदान-क्रियाकलापानाम् आदान-प्रदानं करणीयम् | विदेशेषु द्रुतवितरणकम्पनीनां विभिन्नक्षेत्रेषु उपभोक्तृणां व्यक्तिगतआवश्यकतानां पूर्तये विस्तृतं सेवाजालं स्थापयितुं विभिन्नेषु देशेषु ई-वाणिज्यमञ्चैः सह सहकार्यस्य आवश्यकता वर्तते।
आपूर्तिश्रृङ्खलाप्रबन्धनं दृष्ट्वा कोमाक् उत्पादनप्रक्रियायाः समये भागानां समये आपूर्तिं स्थिरगुणवत्ता च सुनिश्चितं कर्तुं आवश्यकं भवति, तथा च कुशलं आपूर्तिशृङ्खलाव्यवस्थायाः निर्माणं महत्त्वपूर्णम् अस्ति। विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अपि मालस्य क्रयणं, भण्डारणं, परिवहनं, वितरणं च समाविष्टं सशक्तं आपूर्तिशृङ्खलायां अवलम्बन्ते वैश्वीकरणस्य सन्दर्भे उभौ अपि आपूर्तिशृङ्खलाविकारः, वर्धमानव्ययः, गुणवत्तानियन्त्रणं च इत्यादीनां आव्हानानां सामनां कुर्वन्तौ स्तः । अतः आपूर्तिशृङ्खलाप्रबन्धने परस्परं अनुभवं उत्तमप्रथाः च आकर्षयित्वा वयं जोखिमानां प्रतिक्रियां दातुं, अस्माकं व्ययसंरचनायाः अनुकूलनं कर्तुं, सेवागुणवत्तां च सुधारयितुं शक्नुमः
तदतिरिक्तं औद्योगिकनीतेः दृष्ट्या विमाननिर्माणनिर्माण-रसद-उद्योगेभ्यः सर्वकारेण निश्चितं समर्थनं मार्गदर्शनं च दत्तम् अस्ति कोमैकस्य विकासेन विमाननक्षेत्रे देशस्य औद्योगिकनीतिभिः लाभः प्राप्तः, यत्र वित्तीयसमर्थनं, प्रौद्योगिकीसंशोधनविकाससमर्थनं, विपण्यपरिवेषणनीतयः च सन्ति विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः अपि ई-वाणिज्यस्य विकासं प्रवर्धयितुं, रसद-अन्तर्निर्मित-निर्माणस्य अनुकूलनं च इत्यादीनां सर्वकारीय-नीतीनां साहाय्येन तीव्रगत्या विकसितः अस्ति नीति-अभिमुखीकरणं द्वयोः समन्वितविकासाय अनुकूलं बाह्यवातावरणं प्रदाति ।
सारांशतः, यद्यपि COMAC तथा विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणसेवाः भिन्न-भिन्न-उद्योगक्षेत्रेषु सन्ति तथापि प्रौद्योगिकी-नवीनीकरणस्य, विपण्य-विस्तारस्य, आपूर्ति-शृङ्खला-प्रबन्धनस्य, औद्योगिक-नीतीनां च दृष्ट्या सहकारि-विकासस्य सम्भाव्य-अवकाशाः सन्ति एतेषां अवसरानां पूर्णतया अन्वेषणं उपयोगश्च उद्योगद्वयस्य साधारणप्रगतेः प्रवर्धनं कर्तुं साहाय्यं करिष्यति तथा च अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासे योगदानं दास्यति।