सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> दक्षिणचीनसागरे मत्स्यपालनस्य स्थगनस्य समाप्तेः अन्तर्राष्ट्रीयएक्सप्रेस् उद्योगस्य च सम्भाव्यसम्बन्धः

दक्षिणचीनसागरे मत्स्यपालनस्य स्थगनस्य समाप्तेः अन्तर्राष्ट्रीय-एक्सप्रेस्-उद्योगस्य च सम्भाव्यः सम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय द्रुतवितरण-उद्योगस्य विकासः सक्रियवैश्विकव्यापारस्य उपरि निर्भरं भवति । दक्षिणचीनसागरस्य मत्स्यपालनस्य समृद्धिः क्षेत्रीय-अर्थव्यवस्थायाः जीवनशक्तिं किञ्चित्पर्यन्तं प्रतिबिम्बयति तथा च अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारस्य विकासाय आधारं प्रददाति मत्स्य-उत्पादानाम् परिवहनं विक्रयं च व्यापक-विपण्ये विस्तारार्थं अन्तर्राष्ट्रीय-द्रुत-वितरण-मार्गाणां उपयोगं कर्तुं शक्नोति ।

रसद-अन्तर्निर्मित-संरचनायाः दृष्ट्या कुशल-अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-सेवानां कृते सम्पूर्ण-परिवहन-जालस्य, गोदाम-सुविधानां च आवश्यकता भवति । दक्षिणचीनसागरे बन्दरगाहानां विकासेन न केवलं मत्स्यपालन-उद्योगस्य सेवा भवति, अपितु अन्तर्राष्ट्रीय-द्रुत-वितरणस्य पारगमनस्य वितरणस्य च सुविधा भवति

तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे समय-सापेक्षतायाः, ताजगी-संरक्षण-प्रौद्योगिक्याः च अत्यन्तं उच्चाः आवश्यकताः सन्ति । दक्षिणचीनसागरस्य मत्स्यपालने यथाशीघ्रं उपभोक्तृभ्यः ताजाः पक्वाः वितरिताः भवेयुः, येन सम्बन्धितसंरक्षणस्य शीतशृङ्खलाप्रौद्योगिक्याः च निरन्तरसुधारः प्रेरितः, एताः प्रौद्योगिकीः च नाशवन्तवस्तूनाम् निबन्धनार्थं अन्तर्राष्ट्रीयद्रुतवितरणस्य सन्दर्भं अपि प्रदातुं शक्नुवन्ति क निश्चितपरिमाणम् ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासेन सूचना-प्रौद्योगिक्याः प्रगतिः अपि प्रवर्धिता अस्ति । मत्स्यपालनक्षेत्रे मत्स्यजीविनां मत्स्यपालनकार्यक्रमेषु समीचीनमौसमपूर्वसूचना, मत्स्यसंसाधननिरीक्षणं च महत्त्वपूर्णम् अस्ति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-उद्योगः यस्मिन् बृहत्-आँकडा, इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनि प्रौद्योगिकीनि अवलम्बन्ते, तत् दक्षिण-चीन-सागर-मत्स्यपालनस्य वैज्ञानिक-प्रबन्धनाय, स्थायि-विकासाय च दृढं समर्थनं दातुं शक्नोति

परन्तु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगः अपि विकासप्रक्रियायां केषाञ्चन आव्हानानां सम्मुखीभवति । यथा, पर्यावरणसंरक्षणस्य दबावः निरन्तरं वर्धते, येन पैकेजिंग् सामग्रीनां पुनःप्रयोगाय कार्बन उत्सर्जनस्य न्यूनीकरणाय च अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति दक्षिणचीनसागरस्य मत्स्यपालने अस्माकं समुद्रीपारिस्थितिकीरक्षणे अपि ध्यानं दातव्यं, अतिमत्स्यपालनं पर्यावरणप्रदूषणं च परिहरितुं आवश्यकम्।

संक्षेपेण, यद्यपि दक्षिणचीनसागरे मत्स्यपालनस्य स्थगनस्य समाप्तिः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन सह प्रत्यक्षतया सम्बद्धः न दृश्यते तथापि आर्थिकवैश्वीकरणस्य औद्योगिक-एकीकरणस्य च सन्दर्भे द्वयोः मध्ये अविच्छिन्नरूपेण सम्बद्धाः सम्भाव्यसम्बन्धाः सन्ति, ये प्रभावं कुर्वन्ति | परस्परं च प्रभावितं कुर्वन्ति।