समाचारं
समाचारं
Home> उद्योगसमाचारः> चीन-अमेरिका-आपूर्तिशृङ्खलाप्रतियोगितायाः अन्तर्गतं वैश्विकव्यापारप्रतिरूपे परिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-अमेरिका-देशयोः आपूर्तिशृङ्खलायां प्रतिस्पर्धायाः कारणात् वैश्विकस्तरस्य औद्योगिकसमायोजनस्य आरम्भः अभवत् । सम्भाव्य-आघातानां सामना कर्तुं बहवः देशाः वैश्विक-औद्योगिक-शृङ्खलायां स्वस्थानं पुनः परीक्षितुं अर्हन्ति । उद्यमानाम् कृते आपूर्तिशृङ्खलासु परिवर्तनस्य अर्थः भवति व्ययस्य, कार्यक्षमतायाः, विपण्यभागस्य च पुनर्विचारः । केचन कम्पनयः कच्चामालस्य अस्थिरप्रदायः, उत्पादनव्ययस्य वर्धनं च इत्यादीनां समस्यानां सामनां कर्तुं शक्नुवन्ति, अन्ये तु नूतनविपण्येषु भागिनेषु च विस्तारस्य अवसरं गृह्णन्ति
अस्मिन् सन्दर्भे रसद-उद्योगस्य भूमिका अधिकाधिकं प्रमुखा अभवत् । यद्यपि अन्तर्राष्ट्रीय द्रुतवितरणस्य प्रत्यक्षं उल्लेखः न कृतः तथापि आपूर्तिशृङ्खलायाः सुचारुप्रवाहं सुनिश्चित्य रसदस्य कुशलसञ्चालनं महत्त्वपूर्णम् अस्ति कुशलं रसदं सूचीव्ययस्य न्यूनीकरणं, वितरणवेगं वर्धयितुं, उद्यमानाम् प्रतिस्पर्धां वर्धयितुं च शक्नोति । यथा, महामारीकाले सशक्ताः रसदजालयुक्ताः केचन कम्पनयः विपण्यमागधां पूरयितुं शीघ्रमेव आपूर्तिं नियोक्तुं समर्थाः अभवन्, तस्मात् स्पर्धायां लाभः प्राप्तः
तस्मिन् एव काले व्यापारनीतिषु समायोजनेन रसद-उद्योगस्य कृते अपि नूतनाः आवश्यकताः अग्रे स्थापिताः । विभिन्नेषु देशेषु क्षेत्रेषु च व्यापारबाधासु शुल्कनीतिषु च परिवर्तनं कृत्वा रसदकम्पनीनां परिवहनमार्गाणां पद्धतीनां च योजना अधिकलचीलतया कर्तुं आवश्यकम् अस्ति यथा - यदा कश्चन देशः विशिष्टवस्तूनाम् उपरि शुल्कं आरोपयति तदा रसदकम्पनयः व्ययस्य न्यूनीकरणाय अन्यदेशान् वा प्रदेशान् वा बाईपासं कर्तुं शक्नुवन्ति ।
उपभोक्तृदृष्ट्या आपूर्तिशृङ्खलासु परिवर्तनेन वस्तूनाम् मूल्ये उतार-चढावः, आपूर्ति-अभावः च भवितुम् अर्हति । एतेन न केवलं उपभोक्तृणां क्रयणनिर्णयः प्रभाविताः भवन्ति, अपितु रसदवेगस्य सेवागुणवत्तायाः च अधिकानि अपेक्षाः भवितुं प्रेरिताः भवन्ति । अस्मिन् सन्दर्भे अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण इत्यादीनां रसदसेवानां गुणवत्ता, कार्यक्षमता च उपभोक्तृसन्तुष्टिं प्रभावितं कुर्वन्तः महत्त्वपूर्णाः कारकाः अभवन् ।
संक्षेपेण चीन-अमेरिका-देशयोः आपूर्तिशृङ्खलास्पर्धायाः कारणेन वैश्विकव्यापारप्रकारे परिवर्तनस्य सर्वेषु पक्षेषु गहनः प्रभावः अभवत् एकः प्रमुखः कडिः इति नाम्ना रसद-उद्योगस्य निरन्तरं अनुकूलनं नवीनीकरणं च आवश्यकं यत् वर्धमानजटिलचुनौत्यस्य सामना कर्तुं शक्नोति।