सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> कालस्य विकासाधीना नवीनयानस्य स्थितिः विरोधाभासाः च व्यापाराः च

कालस्य विकासस्य अन्तर्गतं नवीनयानस्य स्थितिः विरोधाभासाः च व्यापाराः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे परिवहन-उद्योगः महत्त्वपूर्णविकासबिन्दौ अस्ति । यथा यथा वैश्विक आर्थिकसमायोजनं आदानप्रदानं च अधिकाधिकं भवति तथा तथा परिवहनपद्धतीनां चयनं अनुकूलनं च महत्त्वपूर्णाः विषयाः अभवन् । अनेकयानव्यवस्थासु वायुयानस्य कार्यक्षमतायाः वेगस्य च कारणात् आधुनिकरसदव्यवस्थायां वाणिज्यिकक्रियासु च महत्त्वपूर्णं स्थानं वर्तते परन्तु तस्य सङ्गमे समस्यानां श्रृङ्खला अस्ति, येषां शीघ्रं समाधानं करणीयम् ।

“डिकार्बनीकरणस्य” लक्ष्यं वर्तमानपरिवहन-उद्योगस्य महत्त्वपूर्णं केन्द्रं जातम् अस्ति । पर्यावरणस्य दबावः दिने दिने वर्धमानः अस्ति, कार्बन-उत्सर्जनस्य न्यूनीकरणं च सामान्यं वैश्विकं दायित्वं जातम् । विमानयानस्य कृते अस्य अर्थः अस्ति यत् विमानस्य ईंधनदक्षतायां सुधारः, अधिकपर्यावरणसौहृदं ईंधनस्य उपयोगः, नूतनानां विद्युत्-अथवा हाइड्रोजन-प्रणोदन-प्रौद्योगिकीनां विकासः अपि परन्तु एतदर्थं विशालपूञ्जीनिवेशः, प्रौद्योगिकीनवाचारः च आवश्यकः, यत् विमानसेवानां, तत्सम्बद्धानां च कम्पनीनां कृते महती आव्हाना अस्ति ।

तस्मिन् एव काले “चीनदेशस्य आश्रयस्य न्यूनीकरणं” इति विचारेण परिवहनक्षेत्रे अपि विस्तृताः चर्चाः प्रवर्तन्ते । वैश्विकनिर्माणस्य महत्त्वपूर्णः आधारः, प्रमुखव्यापारदेशः च इति नाम्ना चीनदेशः परिवहनक्षेत्रे महत्त्वपूर्णां भूमिकां निर्वहति । परन्तु केचन संस्थाः प्रस्तावितवन्तः यत् चीनदेशे निर्भरतां न्यूनीकर्तुं वैश्विकआपूर्तिशृङ्खलानां पुनः संरेखणं संसाधनानाम् पुनर्विनियोगः च भवितुम् अर्हति एतेन न केवलं परिवहनव्ययस्य वृद्धिः भविष्यति, अपितु विपण्यस्य उतार-चढावस्य, अनिश्चिततायाः च श्रृङ्खला अपि प्रवर्तयितुं शक्यते ।

व्यापकदृष्ट्या एतयोः लक्ष्ययोः मध्ये एकः निहितः विरोधः अस्ति । एकतः डिकार्बनीकरणस्य अनुसरणार्थं विश्वस्य देशैः सह तकनीकीसहकार्यं, संसाधनसाझेदारी च सुदृढं कर्तुं संयुक्तप्रयत्नाः आवश्यकाः सन्ति । यद्यपि चीनदेशेन नूतन ऊर्जाप्रौद्योगिकीषु हरितविकासे च उल्लेखनीयाः उपलब्धयः प्राप्ताः तथापि चीनदेशेन सह सहकार्यस्य न्यूनीकरणेन डिकार्बनीकरणस्य प्रक्रियायां विलम्बः भवितुम् अर्हति अपरपक्षे चीनदेशस्य उपरि निर्भरतायाः न्यूनीकरणेन परिवहनजालस्य विखण्डनं भवति, परिवहनदक्षता च न्यूनीभवति, येन कार्बन उत्सर्जनं वर्धते

परिवहनकम्पनीनां कृते एतयोः परस्परविरोधी लक्ष्ययोः मध्ये सन्तुलनं कथं करणीयम् इति तात्कालिकसमस्या यस्याः समाधानं करणीयम् । तेषां आर्थिकव्ययः, पर्यावरणीयदायित्वं, विपण्यमागधा इत्यादीनां विविधकारकाणां व्यापकरूपेण विचारः करणीयः, स्वस्य विकासस्य सामाजिकहितस्य च अनुरूपाः रणनीतयः निर्मातुं च आवश्यकता वर्तते तस्मिन् एव काले परिवहन-उद्योगस्य स्थायि-विकासस्य वैश्विक-सहकार्यस्य च प्रवर्धनार्थं प्रासंगिकनीति-विनियम-निर्माणं कृत्वा सर्वकाराणां अन्तर्राष्ट्रीय-सङ्गठनानां च मार्गदर्शक-भूमिका अपि कर्तुं आवश्यकता वर्तते |.

संक्षेपेण, यदा परिवहन-उद्योगः "डिकार्बनीकरणस्य प्राप्तिः" "चीन-देशस्य उपरि निर्भरतां न्यूनीकर्तुं" इति द्वयोः विरोधाभासयोः लक्ष्ययोः सम्मुखीभवति, तदा उद्योगस्य दीर्घकालीन-सफलतां प्राप्तुं इष्टतम-समाधानं अन्वेष्टुं तर्कसंगत-नवीन-चिन्तनस्य उपयोगः आवश्यकः भवति समाजस्य विकासं स्थायिप्रगतिः च।