समाचारं
समाचारं
Home> Industry News> पुटिन् इत्यस्य “पूर्वदिशि गच्छन्तु” अन्तर्राष्ट्रीय-आर्थिक-सहकार्ये च नवीनाः अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकदृष्ट्या एषः सहकार्यः न केवलं व्यापारस्य वृद्धिं प्रवर्धयति, अपितु सम्बन्धित-उद्योगेभ्यः नूतनान् विकासस्य अवसरान् अपि आनयति |. यथा ऊर्जाक्षेत्रे सहकार्यं निरन्तरं गभीरं भवति, चीन-रूस-देशयोः तैल-प्राकृतिक-वायु-आदि-सम्पदां विकासे व्यापारे च उल्लेखनीयाः परिणामाः प्राप्ताः तस्मिन् एव काले आधारभूतसंरचनानिर्माणस्य दृष्ट्या उभयपक्षेण संयुक्तरूपेण प्रवर्धितानां परियोजनानां श्रृङ्खलायाम् क्षेत्रीयसंपर्कस्य ठोसः आधारः स्थापितः अस्ति
परन्तु एषः सहकार्यः सुचारुरूपेण न गतवान् । वास्तविक उन्नतिप्रक्रियायां अनेकानि आव्हानानि अस्य सम्मुखीभवन्ति । यथा - विभिन्नेषु देशेषु नीतीनां नियमानाञ्च भेदः, सांस्कृतिकपृष्ठभूमिभेदः, विपण्यवातावरणस्य जटिलता च सर्वेषु सहकार्यस्य कृते केचन कष्टानि आनयन्ते परन्तु सक्रियसञ्चारस्य समन्वयस्य च माध्यमेन उभयपक्षः एतान् बाधान् अतिक्रम्य अग्रे सहकार्यं प्रवर्धयितुं प्रयतते।
अन्तर्राष्ट्रीय-आर्थिक-परिदृश्यस्य समग्र-पृष्ठभूमिं प्रति प्रत्यागत्य, पुटिन्-महोदयस्य "पूर्वं गच्छतु" इति रणनीतिः वैश्विक-अर्थव्यवस्थायाः विकास-प्रवृत्त्या सह सङ्गता अस्ति उदयमानानाम् अर्थव्यवस्थानां उदयेन पारम्परिके आर्थिकव्यवस्थायां गहनाः परिवर्तनाः भवन्ति । अस्मिन् क्रमे देशाः परिवर्तनशीलविपण्यआवश्यकतानां अनुकूलतायै नूतनान् भागिनान् विकासप्रतिमानं च अन्विषन्ति ।
ज्ञातव्यं यत् एतादृशः सहकार्यः केवलं चीन-रूस-देशयोः मध्ये एव सीमितः नास्ति । भारतादिदेशानां सहभागितायाः, मनोवृत्तीनां च अस्मिन् सहकार्यप्रतिरूपे अपि महत्त्वपूर्णः प्रभावः अभवत् । भारतस्य रूस-देशेन सह कतिपयेषु क्षेत्रेषु सहकार्यं स्पर्धा च सम्पूर्णस्य क्षेत्रस्य आर्थिकस्थितिः अधिका जटिला विविधतापूर्णा च कृतवती अस्ति ।
अतः अस्मिन् सन्दर्भे विमानयानस्य मालवाहक-उद्योगः कथं प्रभावितः भविष्यति ? प्रथमं चीन-रूस-आदिदेशानां व्यापारस्य वृद्ध्या विमानयानमालवाहनस्य माङ्गल्यं वर्धयितुं निश्चितम् अस्ति । विशेषतः केषाञ्चन उच्चमूल्यवर्धितानां कालसंवेदनशीलानाम् वस्तूनाम् परिवहने विमानयानस्य लाभाः अधिकं प्रमुखाः भविष्यन्ति ।
एतस्याः वर्धमानस्य माङ्गल्याः पूर्तये विमानपरिवहनकम्पनीनां परिवहनक्षमतायां सेवागुणवत्तायां च निरन्तरं सुधारः करणीयः । अस्मिन् मार्गाणां योजनं, विमानयानस्य समयसूचनानां अनुकूलनं, मालवाहनस्य कार्यक्षमतायाः सुरक्षायाश्च सुधारः च अन्तर्भवति । तत्सह, सम्बद्धानां आधारभूतसंरचनानां निर्माणस्य अपि अनुसरणं करणीयम्, यथा विमानस्थानकस्य विस्तारः, मालवाहनसञ्चालनक्षमतासु सुधारः च ।
तदतिरिक्तं अन्तर्राष्ट्रीयआर्थिकसहकार्यस्य सुदृढीकरणेन विमानपरिवहनमालवाहनविपण्ये प्रतिस्पर्धा अपि प्रवर्धिता भविष्यति। अस्मिन् क्षेत्रे अधिकाः विमानसेवाः प्रविशन्ति, विपण्यसंरचना च परिवर्तनं भवितुम् अर्हति । स्पर्धायां कम्पनीभिः अधिकं विपण्यभागं प्राप्तुं निरन्तरं नवीनतां कर्तुं, व्ययस्य न्यूनीकरणं कर्तुं, प्रतिस्पर्धायां सुधारं कर्तुं च आवश्यकता वर्तते ।
अपरपक्षे विमानपरिवहनमालवाहकउद्योगस्य विकासाय नीतिवातावरणं अपि महत्त्वपूर्णम् अस्ति । प्रासंगिकनीतिनिर्माणकाले विभिन्नदेशसर्वकारैः अन्तर्राष्ट्रीयसहकार्यस्य आवश्यकतासु पूर्णतया विचारः करणीयः, विमानपरिवहन-उद्यमानां कृते उत्तमविकासस्य परिस्थितयः निर्मातुं च आवश्यकता वर्तते तत्सह अन्तर्राष्ट्रीयनीतिसमन्वयं सहकार्यं च सुदृढं कृत्वा उद्योगस्य विकासेन सम्मुखीभूतानां समस्यानां समाधानं कर्तुं अपि साहाय्यं करिष्यति।
संक्षेपेण वक्तुं शक्यते यत् पुटिन्-महोदयस्य “पूर्वं गच्छतु” इति रणनीत्या प्रेरितेन अन्तर्राष्ट्रीय-आर्थिक-सहकार्येन विमानयान-मालवाहन-उद्योगाय नूतनाः अवसराः, आव्हानानि च आगतानि |. उद्योग उद्यमाः अवसरान् गृह्णीयुः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दद्युः, स्वस्य विकासं विकासं च प्राप्तुम् अर्हन्ति ।