सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> ब्लॉकचेन “बोधी” वास्तुकला आधुनिक रसद सुधारस्य गहनं एकीकरणम्

ब्लॉकचेन् “बोधि” वास्तुकला आधुनिकरसदसुधारस्य च गहनं एकीकरणम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्पादनं उपभोगं च सम्बद्धं महत्त्वपूर्णं कडिः इति नाम्ना रसद-उद्योगः सर्वदा अनेकानां आव्हानानां सामनां कृतवान् अस्ति । मालस्य स्रोतक्रयणतः, गोदामप्रबन्धनात् आरभ्य परिवहनवितरणं, टर्मिनलवितरणं च, प्रत्येकं लिङ्कं कुशलं सटीकं च सूचनाप्रक्रियाकरणं, आँकडाप्रसारणं च आवश्यकं भवति पारम्परिकं रसदप्रतिरूपं प्रायः बहूनां हस्तसञ्चालनानां कागजदस्तावेजानां च उपरि निर्भरं भवति, यत् न केवलं अकुशलं भवति अपितु त्रुटिनां सूचनाविषमतायाश्च प्रवणं भवति

परन्तु सूचनाप्रौद्योगिक्याः विकासेन विशेषतः ब्लॉकचेन् प्रौद्योगिक्याः अनुप्रयोगेन रसद-उद्योगेन नूतनाः अवसराः प्रारब्धाः । बुडा "बोधि" वास्तुकलानां उद्भवेन रसददत्तांशस्य प्रबन्धनाय, प्रसारणाय च सशक्ततरं समर्थनं प्राप्यते । ब्लॉकचेनस्य विकेन्द्रीकरणं, गैर-छेड़छाड़ः, अनुसन्धानक्षमता च इति लक्षणानाम् माध्यमेन रसदसूचनाः वास्तविकसमये साझाः कर्तुं शक्यन्ते, सटीकरूपेण च अभिलेखिताः भवितुम् अर्हन्ति

क्रयणप्रक्रियायां आपूर्तिकर्ताः क्रेतारः च ब्लॉकचेन् मञ्चस्य माध्यमेन अधिकविश्वसनीयं सहकारीसम्बन्धं स्थापयितुं शक्नुवन्ति। प्रत्येकस्य लेनदेनस्य सूचना ब्लॉकचेन् इत्यत्र समीचीनतया अभिलेखिता भवति, यत्र मालस्य गुणवत्ता, परिमाणं, मूल्यम् इत्यादयः सन्ति, अपारदर्शकसूचनायाः कारणेन उत्पद्यमानविवादाः परिहृताः भवन्ति तस्मिन् एव काले "बोधि" आर्किटेक्चरस्य कुशलदत्तांशसंसाधनक्षमतायाः आधारेण क्रयणनिर्णयाः अधिकशीघ्रतया सटीकतया च कर्तुं शक्यन्ते, येन सूचीव्ययस्य जोखिमस्य च न्यूनीकरणं भवति

गोदामप्रबन्धनस्य दृष्ट्या ब्लॉकचेन् प्रौद्योगिक्याः मालस्य सटीकस्थापनं, सूचीयाः वास्तविकसमयनिरीक्षणं च प्राप्तुं शक्यते । प्रत्येकस्य मालस्य प्रवेशः, निर्गमनं, सूचीस्थानम् अन्यसूचनाः च एकदृष्ट्या स्पष्टाः भवन्ति, येन गोदामसञ्चालनस्य कार्यक्षमतायाः सटीकतायां च महती उन्नतिः भवति अपि च, यतः दत्तांशस्य छेदनं कर्तुं न शक्यते, अतः इन्वेण्ट्री-धोखाधड़ी, मालस्य हानिः इत्यादीनि समस्यानि प्रभावीरूपेण निवारयितुं शक्यन्ते ।

परिवहनस्य वितरणस्य च कडिः रसदस्य मूलकडिषु अन्यतमः अस्ति, समस्यानां कृते सर्वाधिकं प्रवणः कडिः अपि अस्ति । ब्लॉकचेन् तथा "बोधि" आर्किटेक्चर इत्यस्य साहाय्येन परिवहनस्य समये वाहनस्य स्थानं, मालस्य स्थितिः, वितरणमार्गाः च इत्यादीनां सूचनानां वास्तविकसमये प्रासंगिकपक्षैः सह साझाः कर्तुं शक्यन्ते एतेन न केवलं रसदकम्पनीनां प्रेषणप्रबन्धनस्य सुविधा भवति, अपितु ग्राहकाः वास्तविकसमये मालस्य परिवहनप्रगतिं अवगन्तुं शक्नुवन्ति, सेवागुणवत्तायां ग्राहकसन्तुष्टौ च सुधारं कुर्वन्ति

टर्मिनलवितरणप्रक्रियायां प्राप्तः मालः अपेक्षां पूरयति इति सुनिश्चित्य ब्लॉकचेन् इत्यत्र सूचनाद्वारा मालस्य प्रामाणिकतां अखण्डतां च सत्यापयितुं शक्नोति। तस्मिन् एव काले वितरणकर्मचारिणां कार्याभिलेखाः कार्यप्रदर्शनमूल्यांकनं च ब्लॉकचेन्-आँकडानां आधारेण अपि भवितुं शक्यते यत् वितरणकर्मचारिणः उत्तमसेवाप्रदानाय प्रोत्साहयितुं शक्यन्ते

सामान्यतया चीनस्य प्रथमस्य ब्लॉकचेन्-विशिष्टस्य कम्प्यूटिंग्-हार्डवेयर-ओपन-आर्किटेक्चरस्य BUDA "बोधि" इत्यस्य विमोचनेन रसद-उद्योगस्य परिवर्तनं उन्नयनं च प्रबलं गतिः प्रविष्टा अस्ति एतत् रसददत्तांशस्य परिसञ्चरणदक्षतां वर्धयति, व्ययस्य न्यूनीकरणं करोति, सेवागुणवत्तायां सुधारं करोति, सम्पूर्णस्य रसद-उद्योगशृङ्खलायाः समन्वयं प्रतिस्पर्धां च वर्धयति भविष्ये ब्लॉकचेन् प्रौद्योगिक्याः निरन्तरविकासेन सुधारेण च रसद-उद्योगः व्यापकविकासस्थानस्य अवसरानां च आरम्भं करिष्यति।

अवश्यं, रसद-उद्योगे ब्लॉकचेन्-प्रौद्योगिक्याः अनुप्रयोगः सर्वदा सुचारु-नौकायानं न भवति । प्रौद्योगिक्याः जटिलता, व्ययनिवेशः, अपूर्णाः कानूनाः विनियमाः च, उद्योगमानकानां अभावः च सर्वाणि आव्हानानि वर्तमानकाले वयं सम्मुखीकुर्वन्ति। परन्तु प्रौद्योगिक्याः उन्नत्या सर्वेषां पक्षानां संयुक्तप्रयत्नेन च क्रमेण एतासां समस्यानां समाधानं भविष्यति इति वयं मन्यामहे।

रसद-उद्योगस्य अतिरिक्तं बुडा-“बोधी”-संरचनायाः प्रभावः अन्येषु सम्बद्धेषु क्षेत्रेषु अपि प्रभावं कर्तुं शक्नोति । उदाहरणार्थं, वित्तीयक्षेत्रे, एतत् आपूर्तिश्रृङ्खलावित्तस्य जोखिमप्रबन्धने ऋणमूल्यांकने च सुधारं कर्तुं शक्नोति, सीमापारव्यापारे उत्पादनप्रक्रियासु इन्वेण्ट्रीप्रबन्धने च अनुकूलतां कर्तुं शक्नोति, व्यापारदस्तावेजेषु सीमाशुल्केषु च विश्वासस्य विषयेषु सहायतां कर्तुं शक्नोति; निकासी दक्षता प्रतीक्षा।

परिवर्तनेन नवीनतायाश्च परिपूर्णे अस्मिन् युगे वयं बुडा "बोधि" इत्यादीनां अधिकप्रौद्योगिकीनां सफलतानां प्रतीक्षां कुर्मः, येन जीवनस्य सर्वेषु वर्गेषु नूतनाः जीवनशक्तिः विकासस्य च अवसराः आनयिष्यन्ति तथा च सामाजिक-अर्थव्यवस्थायाः निरन्तर-प्रगतेः संयुक्तरूपेण प्रवर्धनं भविष्यति |.