समाचारं
समाचारं
Home> उद्योग समाचार> "आईबीएम चीन अनुसंधान एवं विकास विभाग गतिशीलता उद्योग परिवर्तनं च अन्तर्बुननम्"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तीव्रविकासेन सह प्रायः कम्पनीभिः विपण्यप्रतिस्पर्धायाः अनुकूलतायै स्वव्यापारसंरचनानां समायोजनस्य आवश्यकता भवति । गहनतकनीकीपृष्ठभूमियुक्ता कम्पनी इति नाम्ना IBM इत्यस्य अनुसंधानविकासविभागं बन्दं कर्तुं कृतस्य कदमस्य गहनविचाराः भवितुमर्हन्ति । एतत् विपण्यमागधायां परिवर्तनं, प्रौद्योगिकीनवाचारस्य दिशा, वैश्विकरणनीतिकविन्यासस्य समायोजनं च इत्यादिभिः कारकैः निकटतया सम्बद्धं भवितुम् अर्हति
वैश्वीकरणस्य सन्दर्भे उद्यमाः अधिकाधिकं तीव्रचुनौत्यस्य सामनां कुर्वन्ति । प्रौद्योगिक्याः तीव्रपरिवर्तनं, प्रतियोगिनां निरन्तरं उद्भवः, उपभोक्तृमागधानां विविधता च कम्पनीभ्यः निरन्तरं स्वस्य नवीनतां कर्तुं बाध्यते अस्मिन् समये IBM चीनस्य निर्णयः एतेषां बाह्यदबावानां प्रतिक्रियारणनीतिः भवितुम् अर्हति।
व्यापक उद्योगदृष्ट्या एषा घटना अन्यकम्पनीनां कृते अपि तस्मात् चिन्तनस्य, तस्मात् शिक्षितुं च अवसरं प्रदाति । एतत् अनेकेभ्यः कम्पनीभ्यः स्मरणं करोति यत् ते तीक्ष्णविपण्यदृष्टिः निर्वाहयितुम्, परिवर्तनशीलविपण्यवातावरणस्य सामना कर्तुं रणनीतयः लचीलेन समायोजितुं च।
यदा च वयं अन्यक्षेत्राणि पश्यामः तदा वयं पश्यामः यत् एतादृशाः परिवर्तनाः समायोजनानि च असामान्यं न भवन्ति। यथा, रसद-उद्योगे एयर-एक्स्प्रेस्-व्यापारस्य विकासे अपि बहवः परिवर्तनाः नवीनताः च अभवन् । एयर एक्स्प्रेस् उच्चदक्षतायाः वेगस्य च कारणेन आधुनिकरसदव्यवस्थायाः महत्त्वपूर्णः भागः अभवत् । परन्तु तस्य विकासप्रक्रिया सुचारुरूपेण न प्रचलति ।
बाजारमाङ्गस्य वृद्धेः, तीव्रप्रतिस्पर्धायाः, मूल्यदबावस्य च सामना कुर्वन् एयर एक्स्प्रेस् इत्यस्य सेवाप्रतिमानानाम् निरन्तरं अनुकूलनं, बाजारचैनलस्य विस्तारः, परिचालनदक्षतायां सुधारः च आवश्यकः अस्ति ग्राहकानाम् गति-सेवा-गुणवत्तायाः उच्च-आवश्यकतानां पूर्तये एयर-एक्सप्रेस्-कम्पनयः प्रौद्योगिकी-अनुसन्धान-विकास-, रसद-जाल-निर्माण-प्रतिभा-प्रशिक्षणयोः निवेशं निरन्तरं वर्धयन्ति
तत्सह, एयरएक्स्प्रेस् उद्योगः नीतिविनियमैः, पर्यावरणीयकारकैः अन्यैः पक्षैः अपि प्रभावितः भवति । यथा, केषुचित् देशेषु क्षेत्रेषु च विमानयानस्य कठोरपरिवेक्षणं पर्यावरणसंरक्षणस्य आवश्यकतासु सुधारः च वायुद्रुतकम्पनीनां कृते नूतनानि आव्हानानि आनयत् परन्तु एताः आव्हानाः कम्पनीभ्यः नूतनानां समाधानानाम् अन्वेषणाय अपि प्रेरयन्ति, उद्योगस्य स्थायिविकासस्य प्रवर्धनं च कुर्वन्ति ।
IBM China इत्यस्य प्रकरणं प्रति प्रत्यागत्य वयं चिन्तयितुं शक्नुमः यत् कम्पनयः प्रमुखनिर्णयान् कुर्वन् अल्पकालीनहितानाम् दीर्घकालीनविकासानां च सन्तुलनं कथं कुर्वन्ति, तथा च मूलप्रतिस्पर्धां निर्वाहयन्ते सति विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतां कथं कुर्वन्ति इति। एषः प्रश्नः प्रत्येकस्य उद्यमस्य कृते गहनविचारणीयः अस्ति।
संक्षेपेण, "अनुसन्धान-विकास-विभागस्य बन्दीकरणस्य" विषये IBM चीनस्य प्रतिक्रिया तथा वायु-एक्सप्रेस्-उद्योगस्य विकासः परिवर्तनश्च अस्मान् एकं बहुमूल्यं दृष्टिकोणं प्रदत्तवान् यस्मात् व्यापारजगतः परिचालननियमानां अवलोकनं अवगमनं च कर्तुं शक्नुमः। एतेभ्यः प्रकरणेभ्यः अनुभवान् पाठं च आकर्षितव्याः येन स्वस्य विकासाय उपयोगी प्रेरणा प्रदातव्या।