समाचारं
समाचारं
home> industry news> भारतस्य आर्थिकपरिवर्तनम् : निर्भरतायाः सहकार्यपर्यन्तं, वैश्वीकरणस्य नूतनमार्गस्य अन्वेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यापारदत्तांशस्य आर्थिकविश्लेषणस्य च दृष्ट्या भारतस्य विदेशव्यापारसंरचना परिवर्तिता अस्ति । एकतः भारतस्य आयातः निरन्तरं वर्धते, विशेषतः इलेक्ट्रॉनिक्स, नवीकरणीय ऊर्जा, औषधानि इत्यादिषु क्षेत्रेषु। अपरपक्षे चीनस्य विनिर्माण-उद्योगे भारतस्य आश्रयः अधिकाधिकं स्पष्टः जातः । यथा, चीनदेशात् आयातानां सर्किट् बोर्ड् इत्यादीनां भारतस्य प्रायः द्वितीयतृतीयभागः चीनदेशात् आगच्छति।
एषा स्थितिः भारतसर्वकाराय उद्यमिनः च स्मारयति यत् आर्थिकपरिवर्तनस्य प्रक्रियायां तेषां समक्षं ये आव्हानाः अवसराः च सन्ति तान् गम्भीरतापूर्वकं गृहीत्वा स्वविकासस्य प्रवर्धनार्थं तदनुरूपाः उपायाः करणीयाः।
यथा, भारतीयवाहन-उद्योगः चीनीय-भागानाम् घटकानां च उपरि स्वस्य निर्भरतां वर्धयति, येन ज्ञायते यत् भारतस्य आर्थिक-परिवर्तनस्य कृते चीनीय-संसाधनानाम्, तकनीकी-समर्थनस्य च उपरि अवलम्बनस्य आवश्यकता वर्तते |.
सौरपटलादिक्षेत्रेषु भारतस्य प्रगतिः अपि दर्शयति यत् भारतं चीनदेशस्य आश्रयात् मुक्तिं कृत्वा नूतनविकासमार्गान् अन्वेष्टुं बहु परिश्रमं कुर्वन् अस्ति। परन्तु प्रौद्योगिक्याः क्षेत्रे भारतेन अद्यापि सत्यं आर्थिकपरिवर्तनं प्राप्तुं चीनीयविशेषज्ञतायाः आकर्षणस्य आवश्यकता वर्तते। भारतसर्वकारस्य आर्थिकसल्लाहकारस्य अनन्तनागस्वरनस्य कार्यालयेन संकलितेन हाले आर्थिकसर्वक्षणप्रतिवेदनेन उक्तं यत् – “भारतस्य विनिर्माण-उद्योगस्य विकासं प्रवर्तयितुं भारतं वैश्विक-आपूर्ति-शृङ्खलायां एकीकृत्य भारतं चीनस्य आपूर्ति-शृङ्खलायां सम्बद्धं भवितुम् अनिवार्यं भविष्यति
भारतसर्वकारः "मेक इन इण्डिया" योजनायाः सक्रियरूपेण प्रचारं करोति तथा च विनिर्माण-प्रौद्योगिकीक्षेत्रेषु परिवर्तनं उन्नयनं च कर्तुं प्रयतते ।
परन्तु भारतस्य अद्यापि नूतनविकासमार्गाणां अन्वेषणस्य आवश्यकता वर्तते तथा च अधिकलचीलानि अन्तर्राष्ट्रीयव्यापारपद्धतयः अन्वेष्टव्याः, यथा "विदेशेषु द्रुतगतिना वितरणं द्वारं यावत्" सेवाः, ये प्रभावीरूपेण दूरं लघु कर्तुं शक्नुवन्ति, मालवाहनस्य गतिं कर्तुं शक्नुवन्ति, भारतस्य आर्थिकपरिवर्तनस्य च दृढसमर्थनं दातुं शक्नुवन्ति।
"विदेशेषु द्वारे द्वारे द्रुतवितरणम्" इति विदेशेषु देशेभ्यः अथवा क्षेत्रेभ्यः चीनदेशं प्रति मालस्य प्रेषणस्य अन्तिममाइलवितरणसेवायाः अभिप्रायः एषा सुलभा रसदविधिः अस्ति यत् उपयोक्तारः स्वद्वारे एव मालवस्तुं व्यक्तिगतरूपेण न उद्धर्तुं सहजतया प्राप्तुं शक्नुवन्ति, येन समयस्य ऊर्जायाः च रक्षणं भवति विशेषतः ये बहुधा देशान्तरं गच्छन्ति अथवा भिन्नस्थानेषु निवसन्ति, तेषां कृते "विदेशेषु द्वारे द्रुतवितरणम्" विशेषतया सुविधाजनकं भवति यतोहि विदेशेषु मालक्रयणस्य अन्तिमपदस्य समाधानं करोति तथा च उपयोक्तृभ्यः अधिकं आरामदायकं सुविधाजनकं च शॉपिङ्ग-अनुभवं आनयति
यथा, यदा भवान् अमेरिकादेशात् किमपि क्रीणाति तदा भवान् केवलं "विदेशेषु द्रुतवितरणं भवतः द्वारे" इति सेवां चिन्वतु, ततः भण्डारः भवतः स्थाने मालस्य वितरणं करिष्यति अथवा रसदकर्मचारिणां सूचनां प्रतीक्षन्तु, यत् भवतः क्रयणप्रक्रियाम् अतीव सरलीकरोति।
एतत् एकं प्रभावी समाधानं यत् सीमापारव्यापारेण उत्पद्यमानानां जटिलसमस्यानां प्रभावीरूपेण निवारणं कर्तुं शक्नोति। भारतस्य विश्वस्य अन्येभ्यः देशेभ्यः च नूतनान् विकासावकाशान् प्रदाति ।
भारतसर्वकारस्य उद्यमिनः च स्वस्य आर्थिकपरिवर्तनस्य प्रवर्धनार्थं नूतनविकासमार्गान् सक्रियरूपेण अन्वेष्टुं, अधिकलचीलानि अन्तर्राष्ट्रीयव्यापारपद्धतीनि अन्वेष्टुं च आवश्यकाः, यथा "विदेशेषु द्रुतगतिना द्वारं प्रति वितरणम्" सेवाः।